SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ९. दीवसागरपण्णत्तिसंगहणीगाहाओ २३४०. परिसाणं चैव तहा नयरीओ होंति अग्गमहिसीणं । सामाणिया सुराणं तावत्तीसाण तिण्हं च - परिसाणं ॥ २१५ ॥ २३४१. सोमणसा उ सुसीमा सोम-जमाणं तु रायहाणीओ । चोदससह स्सियाओ, बाहिं वट्टा रयणचित्ता ॥ २१६ ॥ २३४२. अवरेण य अणियाणं, चउद्दिसिं होंति आयरक्खाणं । बारससहस्सियाओ, बाहिं वट्टा रयणचित्ता ॥ २१७ ॥ २३४३. सित्रमंदिराउ सोलससहस्सिया सा भवे उ अरुणस्स । अट्ठारसहस्सी वइरमंदिरा सा लस्स भवे ॥ २१८ ॥ २३४४. धरणस्स नागरण्णो सुहवइपरियाए दक्खिणे पासे । गंध वई परियाओ भूयाणंदस्स उत्तरओ ।। २१९ ॥ २३४५. उच्चत्तेण सहस्सं १०००, सहस्समेगं १००० च मूलवित्थिण्णा । अद्धऽङ्कुमा ७५० उ मज्झे, उवरिं पुण होंति पंच सए ५०० ।। २२० ॥ २३४६. दो २ चेत्र जंबुदीवे, चत्तारि ४ य माणुसुत्तरनगम्मि । छ ६च्चाऽरुणे समुद्दे, अड्ड ८ य अरुणम्मि दीवम्मि ॥ २२९ ॥ २३४७. असुराणं नागाणं उदहिकुमाराण होंति आवासा । अरुणोदए समुद्दे, तत्थेव य तेसि उपाया ॥ २२२ ॥ २३४८. दीव - दिसा - अग्गीणं थणियकुमाराण होंति आवासा | अरुणवरे दीवम्मि उ, तत्थेव य तेसि उप्पाया ॥ २२३ ॥ २३४९. चोयालसयं १४४ पढमिल्लयाए पंतीए चंद-सूराणं । तेण परं पंतीओ चउरुत्तरियाए बुड्ढीए ॥ २२४ ॥ २३५०. जो जाई सय सहस्साई वित्थडो सागरो व दीवो वा । तावइयाओ तहियं पंतीओ चंद-सूराणं ।। २२५ ॥ ॥ दीवसागरपण्णत्तिसंघयणीगाहाओ सम्मत्ताओ ॥९॥ १. अट्ठ य रुयगम्मि दीवम्मि इति सर्वासु प्रतिषु पाठः । अनागमिकोऽयं पाठः ॥ Jain Education International For Private & Personal Use Only २७९ १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy