SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ परण्णयसुते पुव्वेण य वेरुलियं १ मणिकूडं पच्छिमे दिसाभागे २ । रुगं पुण दक्खिणओ ३ रुयगुत्तरमुत्तरे पासे ४ ॥ १३९ ॥ २२६५. सुंरुवा १ रूवावई २ रूवकंता ३ रूवप्पभा ४ । पुव्वाइआणुप्पुवी चउद्दिसिं तेसु कूडेसु ॥ १४० ॥ ५ २२६६. पलिओवमं दिवडूं ठिई उ एयासि होइ सव्वासिं । एक्कमपरिया होई अट्ठण्ह कूडाणं ॥ १४१ ॥ २७० १० २२६४. २२६७. पुव्वेण सोत्थिकूडं १ अवरेण य नंदणं भवे कूडं २ | दक्खिणओ लोगहियं ३ उत्तरओ सव्वभूयहियं ४ ॥ १४२ ॥ [गा. १४३ - ४८. दिसागईंदा ] २२६८. जोयणसाहस्सीया १००० एए कूडा हवंति चत्तारि । पुव्वाइआणुपुव्वी दिसागइंदाण ते होंति ॥ १४३ ॥ २२६९. पउँमुत्तर १ नीलवंते २ सुहत्थी ३ अंजणागिरी ४ । एए दिसागईंदा दिवडूपलिओवमठितीआ ॥ १४४ ॥ १. दया रुयंसा सुरूवा रूवावई रूवकंता रुवप्पमा प्र० हं० मु० । अत्र पाठे नामचतुष्कस्थाने नामषट्कं जायते । नामानि दृश्यन्ते । ' रूयंसिभा 'स्थाने 'रुयंसा' 'रूवासिभ' प्रभृतीन्यपि नामानि प्रत्यन्तरेषु प्रन्थान्तरेषु च प्राप्यन्ते ॥ जम्बूद्वीपप्रज्ञप्त्यादौ रूया रूयंसिभा सुरूया गाव इति । २. अत्र यद्यपि सर्वास्वपि प्रतिषु दिसाकुमारीण ते होंति इति पाठो वर्त्तते । किन्तु नायं पाठः सङ्गतः । अभिधानराजेन्द्रेऽपि दिसागईदशब्दे उद्धृतेऽस्मिन् पाठे दिसागइंदाण इत्येव पाठो निष्टति दृश्यते । अपि च दिशाकुमारी कूटानि उपरि १३८-३९-४० गाथासु गतानीति ॥ ३. “ पुव्वावर भाए सीदोदणदीए भद्दसालवणे । सिद्धिकयंजणसेला णामेणं दिग्गइंदि ति ॥ २१०३ ॥...... सीदाणदिए तो उत्तरतीरम्मि दक्खिणे तीरे । पुग्वोदिदकमजुत्ता पउमोत्तरणील दिग्गइंदाओ ॥ २१३४ ॥ वरि विसेसो एक्को सोमो णामेण चेट्ठदे तेसुं। सोहम्मदस्स तहा वाहणदेओ जमो णाम ॥ २१३५ ॥ तिलोयपण्णत्ती महाधिकार पत्र ४१६ । << सीताया उत्तरे तीरे कूटं पद्मोत्तरं मतम् । दक्षिणे नीलवत्कूटं पुरस्तान्मेरुपर्वतात् ॥ १५८ ॥ सीतोदापूर्वतीरस्थं स्वस्तिकं कूटमिष्यते । नाम्नाञ्जनगिरिः पश्चान्मेरोर्दक्षिणतश्च ते ॥ १५९ ॥ " लोकविभाग विभाग १ पत्र १९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy