SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ९. दीवसागर पण्णत्ति संगहणीगाहाओ २१६८. एगं च सयसहस्सं १००००० वित्थिण्णाओ सहस्समोविद्धा निम्मच्छ- कच्छभाओ जलभरियाओ अ सव्वाओ ॥ ४३ ॥ २१६९. पुक्खरणीण चउदिसिं पंचसए ५०० जोयणाणऽबाहाए । पुव्वाइआणुपुवी चउद्दिसिं होंति वणसंडा ॥ ४४ ॥ २१७०. पागारपरिक्खित्ता सोहंते ते वणा अहियरम्मा | पंचसए ५०० वित्थिन्ना, सयस्सहस्सं १००००० च २१७१. पुव्वेण असोगवणं, दक्खिणओ होइ सत्तिवन्नवणं । अवरेण चंपयवणं, चूयवर्ण उत्तरे पासे ॥ ४६ ॥ २१७२. सव्वेसिं तु वणाणं चेइयरुक्खा हवंति मज्झम्मि । नाणारयणविचित्ताहिं परिगया ते वि दित्तीहिं ॥ ४७ ॥ आयामा ॥ ४५ ॥ [गा. ४८- ५१. दहिमुहपव्त्रया तदुवरि जिणाययणाणि य] २१७३. रयणमुहा उ दहिमुहा पुक्खरणीणं हवंति मज्झम्मि । दस चेव सहस्सा १०००० वित्थरेण, चउसडि ६४ मुव्विद्धा ॥ ४८ ॥ २१७४. एकत्तीस सहस्सा छच्चेव सया हवंति तेवीसा ३१६२३ । देहिमुहनगपरिखेवो किंचिविसेसेण परिहीणो ॥ ४९ ॥ २१७५. संखदल - विमल निम्मलद हिघण - गोखीर - हारसंकासा । गगणतल मणु लिहिंता सोहंते दहिमुहा रम्मा ॥ ५० ॥ २१७६. पत्तेयं पत्तेयं सिहरतले होंति दहिमुहनगाणं । अरहंताययणाईं सीहनिसाईणि तुंगाणि ॥ ५१ ॥ [गा. ५२-५७. अंजणगपव्वयाणं पोक्खरिणीओ ] २१७७. जो दक्खिणअंजणगो तस्सेव चउद्दिसिं च बोद्धव्वा । पुक्खरिणी चत्तारि वि इमेहिं नामेहि विन्नेया ॥ ५२ ॥ 1. नगद हि सुपरिक्लेवो प्र० ० मु० । लेखकप्रमादजोऽयं विकृतः पाठः ॥ Jain Education International १००० । For Private & Personal Use Only २६१ ५. १५ २० २५ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy