SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ २४६ पइण्णयसुत्तेसु २०३६. पच्छाणं चेव रूवं च णिच्छयम्मि विभावए । किमत्थं गायते वाहो तुहिक्का वा वि पक्खिता ॥ २३॥ २०३७. कजणिव्वत्तिपाओग्गं आदेयं कजकारणं । मोक्खनिव्वत्तिपाओग्गं विण्णेयं तं विसेसओ ॥ २४ ॥ ५ २०३८. परिवारे चेव वेसे य भावितं तु विभावए । परिवारे वि गंभीरे ण राया णीलजंबुओ ॥२५॥ २०३९. अत्थादाई जणं जाणे णाणाचित्ताणुभासकं । अत्थादाईण वीसंगो पासंतस्सऽत्थसंतती ॥२६॥ २०४०. डंभकप्पं कत्तिसमं णिच्छयम्मि विभावए । णिखिलामोस कारितु उवचारम्मि परिच्छेती ॥ २७॥ २०४१. सब्भावे दुब्बलं जाणे णाणावण्णाणुभासकं । पुप्फादाणे सुणंदा वा पंवकारघरं गता ॥२८॥ २०४२. दव्वे खेत्ते य काले य सव्वभावे य सव्वधा । सव्वेसिं लिंगजीवाणं भावणं तु विहावए ॥ २९ ॥ १५ एव से सिद्धे बुद्धे विरते विपावे दंते दवीए अलंताई णो पुणरवि इच्चत्यं हव्वमागच्छति त्ति बेमि॥ ॥ इइ अडतीसइमं साइपुत्तिजनामऽज्झयणं ॥ एगूणचत्तालीसइमं संजइजं नामऽज्झयणं [सु. १-६. पावकम्मअकरणाइ परूवणं] २० २०४३. "जें इमं पावकं कम्मं णेव कुन्जा ण कारवे । देवा वि तं णमंसंति घितिमं दित्ततेजसं ॥१॥ १. पञ्चाणं शु०। पत्थाणं पु० शुपा० २. तुण्हिक्को वा वि पक्खिदा पु० शुपा०॥ ३. गो दाएंतत्थस्स संतती पु० शुपा०॥ ४. °लामुस' शुपा० । लामुसुका पु०॥ ५. °च्छत्तो पु. शुपा०॥ ६. पदका पु० शुपा० ॥ ७. सिद्धे० ॥३८॥ पु० । सिद्ध बुद्ध ...णो पुणरवि शु०॥ ८. अतः पूर्व 'सिद्धि' इत्यधिकः पाठः पु• प्रतौ। जे दुमं पु० शुपा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy