SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ८. इसि भासियाइँ सगतीसइमं सिरिगिरिज्जनामज्झयणं [सु. १ - २. राईभत्तपरिच्चायगन्भा इसिचरिया ] २०१२. सव्त्रमिणं पुरा उदगमासि " त्ति सिरिगिरिणा माहणपरिव्वायगेण अरहता इसिणा बुइयं ॥ १ ॥ (6 ऐत्थं अंडे संतैत्ते, ऐत्थं लोए संभूते, एत्थं सासौसे, इयं णे वरुणविहाणा, उभयोकालं उभयोसंज्ञं खीरं णवणीयं मधु समिधासमाहारं खारं संखं च पिंडेत्ता अग्गोत्तकुंडं पडिजागरमाणे विहरिस्सामीति, तम्हा एयं सव्वं ति बेमि, ण वि माया, ण कदाति णासि, न कदाति न भवति, न कदाति न भविस्सति य ॥ १ ॥ २०१३. पडुप्पण्णमिणं सोचा सूरसहगतो गच्छे, जत्थेव सूरिये अत्थमेज्जा खेत्तंसि वा णिण्णंसि वा तत्थेव णं पादुप्पभायाए रयणीये जाव तेयसा जलते, एवं र्खु मे कप्पति पातीणं वा पेंडीणं वा दाहिणं वा उदीणं वा पुरतो जुगमेत्तं पेमाणे अहारीयमेव रीतित्तए ॥ २ ॥ एवं से सिद्धे र्बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति ॥ त्ति बेमि ॥ ॥ इइ सगतीलइमं सिरिगिरिजनामऽज्झयणं ॥ ३७ ॥ अडतीसइमं साइपुतिज्जनामज्झयणं [सु. १. सुहाणुबंधिसुहपाहणं ] २०१४. "जं सुहेण सुहं लद्धं अचंतसुखमेव तं । Jain Education International जं सुखेण दुहं लद्धं मा मे तेण समागमो ॥ १ ॥ " सातिपुत्त्रेण बुद्धेण अरहता इसिणा बुइतं । १. एत्थ शु० ॥ २. संचू (भू) ते शुपा० ॥ ३. सासे पु० ॥ वरण' पु० शुपा० ॥ ४. खलु शु० ॥ ५. पडिणं पु० शुपा० ॥ ६. बुद्धे० ॥ ३७ ॥ पु० ॥ बुद्धे... णो पुणरवि शु० ॥ ७. अतः पूर्वे 'सिद्धि' इत्यधिकः पाठः पु० प्रतौ ॥ For Private & Personal Use Only २४३ १० १५ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy