SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ २४१ ८. इसिभासियाई एवं से सिद्ध बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इचत्थं हव्वमागच्छति ॥ त्ति बेमि ॥ ॥ ॥ इइ पंचतीसइमं अदालइजऽज्झयणं ॥३५॥ छत्तीसइमं तारायणिज्जनामऽज्झयणं [सु. १-१८. कोहपरिचागपरूवणं] १९९४. “ उप्पतता उप्पतता उप्पयंतं पितेण वोच्छामि। किं संत वोच्छामि, ण संतं वोच्छामि कुक्कु सया ?” वित्तण तारायणेण अरहता इसिणा बुइतं ॥१॥ १९९५. पत्तस्स मम य अन्नेसि मुक्को कोवो दुहावहो । तम्हा खलु उप्पतंतं सहसा कोवं णिगिण्हितव्वं ॥२॥ १९९६. कोवो अग्गी तमो मच विसं वाधी अरी रयो । जरा हाणी भयं सोगो मोहं सलं पराजयो ॥३॥ १९९७. वण्हिणो णो बलं छित्तं कोहग्गिस्स परं बलं । अप्पा गती तु वण्हिस्स, कोवग्गिस्सऽमिता गती ॥४॥ १९९८. सक्का वण्ही णिवारेतुं वारिणा जलितो बहि । सव्वोदहिजलेणावि कोवग्गी दुण्णिवारओ ॥५॥ १९९९. एकं भवं दहे वण्ही दडस्स वि सुहं भवे । इमं परं च कोवग्गी णिस्संकं दहते भवं ॥ ६॥ २०००. आग्गिणा तु इहं दड्डा संतिमिच्छंति माणवा । कोहग्गिणा तु दडाणं दुक्खं संति पुणो वि हि ॥७॥ २००१. सक्का तमो निवारेतुं मणिणा जोतिणा वि वा। कोवतमो तु दुजेयो संसारे सव्वदेहिणं ॥८॥ १. सिद्ध० ॥३५॥ पु०। सिद्ध बुद्धे...णो पुणरवि शु० ॥ २. अतः पूर्व 'सिद्धि' इत्याधिकः पाठः पु० प्रतौ। ततो उप्प° पु० शुपा० ॥ ३. को दुहा पु० शुपा० ॥ ४. संती पु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy