SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ६. आउरपञ्चक्खाणं [१] [सु. १०. अट्ठारसपावट्ठाणवौसिरणं] १४२०. सव्वं पाणाइवायं १ सव्वं मुसावायं २ सव्वं अदिन्नादाणं ३ सव्वं मेहुणं ४ सव्वं परिग्गहं ५ सव्वं कोहं ६ सव्वं माणं ७ सव्वं मायं ८ सव्वं लोभं ९ सव्वं पेजं १० दोसं ११ कलहं १२ अब्भक्खाणं १३ अरइरई १४ पेसुन्नं १५ परपरिवायं १६ मायामोसं १७ ५ मिच्छादंसणसलं १८, इच्चेइयाई अट्ठारस पावट्ठाणाई जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं, न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि, अईयं निंदामि, पडुप्पन्नं संवरेमि, अणागयं पञ्चक्खामि, तं जहा-अरहंतसक्खियं सिद्धसक्खियं साहुसक्खियं देवसक्खियं अप्पसक्खियं सव्वसमाहिवत्तियागारेणं वोसिरामि ॥१०॥ १० [सु. ११. गा. १२. सरीराइयोसिरणा] १४२१. जंपि य इमं सरीरं इ8 कंतं पियं मणुन्नं मणामं नामधिजं वेसासियं अणुमयं बहुमय भंडकरंडगसमाणं रयणकरंडगभूयं उवहि व्व सुरक्खियं मा णं सीयं, मा णं उण्हं, मा णं खुहा, मा णं पिवासा, मा णं दंसा, मा णं मसगा, मा णं चोरा, मा णं वाला, मा णं वाइय- १५ पित्तिय-सिंभिय-सन्निवाइया विविहा रोगायका य फुसंतु, इमं पि सरीरं अपच्छिमेहिं ऊसास-नीसासेहिं जावजीवाए वोसिरामि ति कटु । जे केइ उवसग्गा दिव्वा वा माणुस्सा वा तिरिक्खजोणिया वा ते सव्वे सम्म सहियव्वा खमियव्वा अहियासियव्वा तितिक्खियव्व त्ति कटु ॥११॥ १४२२. आहारं उवहिं देहं पुट्वि दुच्चिन्नाणि य । अपच्छिमऊसास-नीसासेहिं सव्वं तिविहेण वोसिरे ॥१२॥ [गा. १३-१४. अपच्छिमसागार-निरागारपञ्चक्खाणं] १४२३. इच्चेइयं निरागारं पञ्चक्खाणं तु कित्तियं । कालस्स परिमाणेणं सागारं तं वियाहियं ॥१३॥ १४२४. भावेइ भावियप्पा अणिच्चयाईओ भावणा सव्वा । खामेइ सव्वसत्ते खमइ य सो सव्वसत्ताणं ॥१४॥ प. ११ २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy