SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ १५२ पइण्णयसुत्तेसु १३२०. अह इत्तो चउरंगे चउत्थमंगं सुसाहुधम्मम्मि । वन्नेइ भावणाओ बारसिमा बारसंगविऊ ॥ ५७१ ॥ १३२१. समणेण सावरण य जाओ निचं पि भावणिज्जाओ। दढसंवेगकरीओ विसेसओ उत्तिमम्मि ॥ ५७२ ॥ ५ १३२२. पढमं अणिच्चभावं १ असरणयं २ एगयं ३ च अन्नत्तं ४ । संसार५मसुभया ६ वि य विविहं लोगस्सहावं ७ च ॥५७३॥ १३२३. कम्मस्स आसवं ८ संवरं ९ च निजरण१०मुत्तमे य गुणे ११ । जिणसासणम्मि बोहिं च दुलहं १२ चिंतए मइमं ॥ ५७४ ॥ १३२४. सव्वट्ठाणाई असासयाइं इह चेव देवलोगे य । सुर-असुर नराईणं रिद्धिविसेसा सुहाई वा ॥ ५७५ ॥ १३२५. माया-पिईहिं सहवड्डिएहिं मित्तेहिं पुत्त-दारेहिं । एगयओ सहवासो पीई पणओ वि य अणिच्चो ॥ ५७६ ॥ १३२६. भवणेहिं उववणेहि य सयणाऽऽसण-जाण-वाहणाईहिं। संजोगो वि अणिचो तह परलोगो वि सह तेहिं ॥ ५७७॥ १५ १३२७. बल-विरिय-रूव-जोव्वणसामग्गी सुभगया वपूसोमा । देहस्स य आरुग्गं असासयं जीवियं चेव १ ॥५७८॥ १३२८. जम्म-जरा-मरणभए अभिदुए विविहवाहिसंतत्ते । लोगम्मि नत्थि सरणं जिणिंदवरसासणं मुत्तुं ॥ ५७९ ॥ १३२९. आसेहि य हत्थीहि य पव्वयमित्तेहिं निञ्चमित्तेहिं । सावरण-पहरणेहि य बैलमयमत्तेहिं जोहेहिं ॥ ५८० ॥ १३३०. महया भडचडगरपहकरेण अवि चक्कवट्टिणा मन्चू । न य जियपुवो केणइ नीइबलेणावि लोगम्मि ॥ ५८१॥ १३३१. विविहेहि मंगलेहि य विजा-मंतोसहीपओगेहिं । न वि सक्का ताएउं मरणा ण विरुण्ण-सोएहिं॥५८२॥ १. सुहायं वा पु० ॥ २. बलवय° सं० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy