SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ पइण्णयमुत्तेसु १२७५. संघयण-धिईजुत्तो नव-दसपुव्वी सुएण अंगा वा। इंगिणि-पाओवगमं पडिवज्जइ एरिसो साहू ॥५२६॥ [गा. ५२७. पाओवगमणमरणस्स भेयजुयं] १२७६. निचलनिप्पडिकम्मो निक्खिवए जं जहिं जहा अंगं । एवं पाओवगम, सनिहारिं१वा अनीहारिं२ ॥ ५२७॥ [गा. ५२८-५० पाओवगमणमरणसरूवनिरूवणं] १२७७. पाओवगमं भणियं, सम-विसमे पायवो ब्व जह पडिओ। नवरं परप्पओगा कंपेज जहा फल-तरु व्व ॥ ५२८॥ १२७८. तस-पाण-बीयरहिए वित्थिण्णवियार-थंडिलविसद्धे । . एगते निदोसे उति अब्भुजयं मरणं ॥५२९॥ १२७९. पुन्वभवियवरेणं देवो साहरइ को वि पायाले । मा सो चरिमसरीरो न वेयणं किंचि पाविजा ॥ ५३०॥ १२८० उप्पन्ने उवसग्गे दिव्वे माणुस्सए तिरिक्खे य । सव्वे पराजिणित्ता पाओवगया पविहरंति ॥ ५३१॥ १५ १२८१. जह नाम असी कोसो अन्नो कोसो असी वि खलु अन्नो । इय मे अन्नो जीवो अन्नो देहो त्ति मन्नेजा ॥ ५३२॥ १२८२. पुव्वाऽवर-दाहिण-उत्तरेण वाएहिं आवडतेहिं । जह न वि कंपइ मेरू तह झाणाओ न वि चलंति ॥५३३॥ १२८३. पढमम्मि य संघयणे वटुंते सेलकुड्डसामाणे । तेसि पि य वोच्छेओ चोदसपुवीण वोच्छेए ॥५३४ ॥ १२८४. पुढवि-दग-अगणि-मारुय-तरुमाइ तसेसु कोइ साहरइ । वोसट्ठ-चत्तदेहो अहाउयं तं परिक्खिजा ॥५३५॥ १२८५. देवो नेहेण णए देवागमणं व इंदगमणं वा । जहियं इट्टा कंता सव्वसुहा होति सुहभावा ॥ ५३६॥ १. जला फ सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy