SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ १४४ इयत्ते १२३१. जंतेण करकरण व सत्थेहिं व सावएहिं विविहेहिं । देहे विद्धंसते ईसि पि अकंपणा समणा ।। ४८२ ॥ १२३२. पडिणीययाइ केई चम्मंसे खीलएहिं निहणित्ता । ५ १२३३. जेण विरागो जायइ तं तं सव्वायरेण करणिज्जं । मुच हु ससंवेगो, इत्थ इलापुत्तदितो ॥ ४८४ ॥ १२३४. समुइण्णेसु य सुविहिय ! घोरेसु परीसहेसु सहणणं । सो अत्थो सरणिज्जो जो बीए उत्तरज्झयणे ॥ ४८५ ॥ १५ महु-घयमक्खियदेहं पिवीलियाणं तु देज्जा हि || ४८३॥ [गा. ४८६ - ५०३. बावीसपरीसहे पडुच्च पिहप्पिहं बावीसइदिट्टंत निद्देसो ] १० १२३५. उज्जेणि हत्थिमित्तो सत्थसमग्गो वणम्मि कट्टेणं । पायहरो संवरणं चेल्लग‘भिक्खावण' सुरेसुं १ || ४८६ ॥ १२३६. तत्थेव य धणमित्तो चेल्लगमरणं नईइ 'तण्हाए' । नित्थिण्णेसुऽणज्जंत विंटियविस्सारणं कासि २ ॥ ४८७ ॥ १२३७. मुणिचंदेण विदिण्णस्स रायगिहि परीसहो महाघोरो । जत्तो हरिवंसविहूसणस्स वोच्छं जिनिंदस्स || ४८८ ॥ १२३८. रायगिहनिग्गया खलु पडिमा पडिवन्नगा मुणी चउरो । सीय 'विहूय कमेणं पहरे पहरे गया सिद्धिं ३ || ४८९ ॥ १२३९. ' 'उसिणे' तगरडरहन्नग ४ चंपा ' मसएस' सुमणभद्दरिसी ५ । खमसमणैरक्खियपिओ ' अचेलयत्ते' य उज्जेणी ६ ॥ ४९० ॥ ( २० १२४०. ' अरईय' जाइ मूयक राहू भव्वो य दुलहँबोहीओ । कोसंबीए कहिओ ७ ' इत्थिगए' थूलभद्दरिसी ८ ॥ ४९१ ॥ १२४१. कुल्लइरम्मि य दत्तो 'चरियाइ' परीस हे समक्खाओ । सिट्ठिसुयतिगिच्छणणं अंगुलि दीवो य वासम्मि ९ ॥ ४९२ ॥ १. जोsधीभो उत्त सा० ॥ २. 'ण अज्जरक्खिय अचे सा० ॥ ३. 'हबोही य । को सं० ॥ ४. इथीए सा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy