SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १२८ पइण्णयसुत्तेसु १०६१. पोराणयं च कम्मं खवेइ, अन्नं न बंधणाऽऽइयइ । कम्मकलंकलवलिं छिंदइ संथारमारूढो ॥ ३१२॥ १०६२. धीरपुरिसेहिं कहियं सप्पुरिसनिसेवियं परमघोरं । उत्तिणो मि हु रंगं हरामि आराहणपडागं ॥ ३१३ ॥ ५ १०६३. धीर ! पडागाहरणं करेहि जह तम्मि देसकालम्मि । सुत्त-ऽत्थमणुगुणितो धिइनिचलबद्धकच्छाओ ॥ ३१४ ॥ १०६४. चत्तारि कसाए तिन्नि गारवे पंच इंदियग्गामे । जिणिउं परीसहे वि य हराहि आराहणपडागं ॥३१५ ॥ १०६५. न य मणसा चिंतिज्जा, जीवामि चिरं, मरामि व लहुं ति । १० जइ इच्छसि तरिउं जे संसारमहोयहिमपारं ।। ३१६ ॥ १०६६. जइ इच्छसि नीसरिउं सव्वेसिं चेव पावकम्माणं । जिणवयण-नाण-दंसण-चरित्त-भावुज्जुओ जग्ग ॥ ३१७ ॥ [गा. ३१८-२४. आराहणाए भेय-पभेया फलं च] १०६७. दंसण १ नाण २ चरिते ३ तवे ४ य आराहणा चउक्खंधा। १५ . सा चेव होइ तिविहा उक्कोसा १ मज्झिम २ जहण्णा ३ ॥ ३१८ ॥ १०६८. आराहेऊण विऊ उक्कोसाराहणं चउक्खधं । कम्मरयविप्पमुक्को तेणेव भवेण सिझेजा ॥ ३१९ ॥ १०६९. आराहेऊण विऊ मज्झिमआराहणं चउक्खधं । उकोसेण य चउरो भवे उ गंतूण सिज्झेज्जा ॥ ३२०॥ २० १०७०. आराहेऊण विऊ जहन्नमाराहणं चउक्खधं । सत्तऽट्ठभवग्गहणे परिणामेऊण सिज्झेजा ॥ ३२१॥ १०७१. धीरेण वि मरियव्वं, काउरिसेण वि अवस्स मरियव्वं । तम्हा अवस्समरणे वरं खु धीरत्तणे मरिउं ॥ ३२२॥ १.भारा सं० पु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy