SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ५. मरणविभत्तिपइण्णयं [गा. ८१-८३. मरणविहीए चउदसठाणाई छट्टाणाई च] ८३०. आलोयणाइ १ संलेहणाइ २ खमणाइ ३ काल ४ उस्सग्गे ५ । 'ओगासे ६ संथारे ७ निसग्ग ८ वेरग्ग ९ मोक्खाए १० ॥ ८१ ॥ ८३१. झाणविससो ११ लेसा १२ सम्मत्तं १३ पायगमणयं १४ चेव । उदसओ एस विही पढमो मरणम्मि नायव्वो ॥ ८२ ॥ ८३२. विणओवयार १ माणस्स भंजणा २ पूयणा गुरुजणस्स ३ । तित्थयराण य आणा ४ सुयधम्माऽऽराहणाऽकिरिया ५-६ ॥ ८३ ॥ [गा. ८४ - ९२. आयरियाणं छत्तीसगुणा ] ८३३. छत्तीसाठाणेसु य जे पवयणसारझरियपरमत्था । तेसिं पासे सोही पन्नत्ता धीरपुरिसेहिं ॥ ८४ ॥ ८३४. वयछक्क ६ कायछकं १२ बारसगं तह अकप्प १३ गिहिभाणं १४ । पलियंक १५ गिहिनिसेज्जा १६ ससोभ १७ पलिमज्जणसिणाणं १८ ॥ ८५ ॥ ८३५. आँयारखं १ च उवधार (?ण) वं २ च ववहारविहिविहन्नू ३ य । ओवीगा य धीरा परूवणाए विहण्णू ४ य ॥ ८६ ॥ ८३६. तह य अवायविहन्नू ५ निज्जवगा ६ जिणमयम्मि गहियत्था ७ । अपरिस्साई य तहा विस्सासर हस्स निच्छिड्डा ८ ॥ ८७ ॥ ८३७. पढमं अट्ठारसगं अट्ठ य ठाणाणि एव भणियाणि । इत्तो दस ठाणाणि य जेसु उवट्ठावणा भणिया ॥ ८८ ॥ ८३८. अणवट्टतिगं पारंचिगं च तिगमेय छहि गिहीभूया ६ । जाणंति जे उ एए सुयरयणकरंडगा सूरी ॥ ८९ ॥ ८३९. सम्मदंसणचत्तं जे य वियाणंति आगमविहन्नू ७ । जाति चरिताओ य निग्गयं अपरिसेसाओ ८ ॥ ९० ॥ १. उग्गाले सा० ॥ २. चोइसओ सं० ॥ ३. गाथेयं व्यवहारभाष्ये ५२० तमी वर्तते ॥ ४. उब्बीलगा सा० ॥ Jain Education International For Private & Personal Use Only २०७ १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy