SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ 'मरणसमाहिपइण्णय ' अवरनाम मरणविभत्तिपइण्णयं [गा. १. मंगलमभिधेयं च] ७५०. तिहुयणसरारविंदं सप्पवयणरयणसागरं नमिउं । समणस्स उत्तिमढे मरणविहीसंगहं वोच्छं ॥१॥ [गा. २-९. मरणविहिविसए सीसस्स पुच्छा] ७५१. सुणह, सुयसारनिहसं ससमय-परसमयवायनिम्मायं । सीसो समणगुणडूं परिपुच्छइ वायगं कंचि ॥२॥ ७५२. अभिजाइ-सत्त-विक्कम-सुय-सील-विमुत्ति-खंतिगुणकलियं । आयार-विणय-मद्दव-विजा-चरणागरमुदारं ॥३॥ ७५३. कित्तीगुणगब्भहरं जसखाणिं तवनिहिं सुयसमिद्धं । सीलगुण-नाण-दसण-चरित्तरयणागरं धीरं ॥४॥ ७५४. तिविहं तिकरणसुद्धं मयरहियं दुविहठाणऍणरुतं । विणएण कमविसुद्धं चउस्सिरं बारसावत्तं ॥५॥ ७५५. दुओणयं अहाजायं एवं काऊण तस्स किइकम्मं । भत्तीइ भरियहियओ हरिसवसुभिन्नरोमंचो ॥६॥ ७५६. उवएस-हेउकुसलं तं पवयणरयणसिरिघरं भणइ । इच्छामि जाणिउं जे मरणसमाहिं समासेणं ॥७॥ ७५७. अब् जयं विहारं इच्छं जिणदेसियं विउपसत्थं । नाउं महापुरिसदेसियं तु अब्भुजयं मरणं ॥ ८॥ १५ १. °सरीरिवंदं सा०॥ २. °णमंगलं न° जे० पु० सा०॥ ३. पुणरत्तं सं० विना ॥ ४-५. भुज्जुयं सा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy