SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ३. चंदावेज्झयं परण्णयं [गा. १७४-७५. चंदावेज्झयपन ओवसंहारो ] ६६२. विजयं १ आयरियगुणे २ सीसगुणे ३ विणयनिग्गहगुणे ४ य । नाणगुणे ५ चरणगुणे ६ मरणगुण ७ विहिं च सोऊणं ॥ १७४ ॥ ६६३. तह तह काउं जे जह मुञ्चह गन्भवासवसहीणं । मरण-पुणब्भव-जम्मण-दोग्गइविणिवायगमणाणं ॥ १७५ ॥ ॥ इति चंद विज्झयं पइण्णयं संमत्तं ॥ ३ ॥ ९. एत्थ का० । एथ समुप्पइ मुणिणो पन्व सं० च० क्ष० कापा० ॥ १०. उ क्ष० कापा० ॥ ११. ' दारं ७ ॥ ' इति सं० क्ष० का० आदर्शेषु नास्ति ॥ १. विणए सं० जे० च० पु० ॥ २. करणगुणे सं० च० कापा० ॥ ३. गुणे च० ॥ ४. वित्तह कापा० । वत्तह च० क्ष० कापा० ॥ ५. मुंह सं० क्ष० ॥ ६. दुग्गइ' क्ष० का० । 'दुग्गयवि कापा० ॥ ७. 'इति' इति पदं सं० पु० का० आदर्शेषु नास्ति । इति चंदाविज्ज्ञयं समत्तं ॥ तथा इति चंद्गविज्यं नाम पइष्णयं समाप्तमिति ॥ कापा० ॥ ८. चंदगविज्झयं स जे० च० । चंदावेायं स सं० । चंद्रगविज्यं नाम पह° क्ष० । चंदाविज्ायं पयन्नयं समन्तं समाप्तं ॥ तथा चंदाविज्झयप्रकीर्णकम् ॥ कापा० ॥ ९. सम्मत्तं सं० ॥ Jain Education International For Private & Personal Use Only ८९ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy