SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ पइन्नयसुत्तेसु उवगृहिएहिं उवसद्देहिं गुरुगदरिसणेहिं भूमिलिहण-विलिहणेहिं च आरुहण-नट्टणेहि य बालयउवगृहणेहिं च अंगुलीफोडण-थणपीलण-कडितडजायणाहिं तज्जणाहिं च ॥१५८॥ ४७०. अवि याई ताओ पासो व ववसितुं जे, पंको व्व खुप्पिङ जे, ५ मञ्च व्व मारेउं जे, अगणि व्व डहिउं जे, असि व्व छिजिउं जे ॥१५९॥ ४७१. असि-मसिसारिच्छीणं कंतार-कवाड-चारयसमाणं । घोर-निउरंबकंदरचलंत-बीभच्छभावाणं ॥१६०॥ ४७२. दोससयगागरीणं अजससयविसप्पमाणहिययाणं । कइयवपन्नत्तीणं ताणं अन्नायसीलाणं ॥१६१ ॥ १. ४७३. अन्नं ग्यंति, अन्नं रमंति, अन्नस्स दिति उल्लावं । अन्नो कडयंतरिओ, अन्नो य पडतरे ठविओ ॥१६२॥ ४७४. गंगाए वालुयं, सायरे जलं, हिमवतो य परिमाणं । उग्गस्स तवस्स गई, गम्भुप्पत्तिं च विलयाए ॥१६३ ॥ ४७५. सीहे कुंडुंबयारस्स पोट्टलं, कुकुँहाइयं अस्से । जाणंति बुद्धिमंता, महिलाहिययं न जाणंति ॥ १६४ ॥ ४७६. एरिसगुणजुत्ताणं ताणं केइ इव असंठियमणाणं । न हु भे वीससियव्वं महिलाणं जीवलोगम्मि ॥१६५॥ ४७७. निद्धन्नयं च खलयं, पुप्फेहि विवजियं च आरामं । निहुद्धियं च धे', लोएं वि अतेलियं पिंडं ॥१६६॥ २० ४७८. जणंतरेण निमिसंति लोयणा, तक्खणं च विगसंति । तेणंतरेण हियेयं चित्त(? चिंत )सहस्साउलं होइ ॥१६७॥ १. अवगू पु०॥ २. उच्चस सं० ॥ ३. °ण-वियंभणेहिं सं० पु०॥ १. अंगुलीताडण-थण° वृपा० ॥ ५. उल्लायं कृपा० ॥ ६. चवलवाए सं• ॥ ७. कुंडबुया वृ० ॥ ८. 'क्कुयाइ' सं० पु० ॥ ९. कस्थइ असंथियम सं० ॥ १०. पुप्फेहि निपुस्फियं च सं०॥ ११.°ए थिय ते सं० ॥ १२. °ययं वियारसहसाउलं सापा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy