SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २. तंदुलवेयालिय पण्णय ४३५. दंतमल-कण्णगूहग- सिंघणमले य लालमलबहुले । एयारिसबीभच्छे दुगुंछणिज्जम्मि को रागो १ ।। १२४ ॥ ४३६. को सडण - पडण - विकिरण-विद्धंसण- चयण- मरणधम्मम्मि | देह अहीलासो कुहिय कठिणकट्टभूयम्मि १ ॥ १२५ ॥ ४३७. कॉंग-सुणगाण भक्खे किमिकुलभत्ते य वाहिभत्ते य । देहम्मि मैच्चुभत्ते सुसाणभत्तम्मि को रागो ? ॥ १२६ ॥ ४३८. असुई अमेज्झपुन्नं कुणिम - कलेवर कुडिं परिसंवति । आगंतुयसंठवियं नवछिद्दमसासयं जाण ॥ १२७ ॥ ४३९. पेच्छसि मुहं सतिलयं सँविसेसं रायएण अहरणं । सकडक्खं सवियरं तरलच्छि जोव्वणत्थीए ॥ १२८ ॥ ४४०. पिच्छंसि बाहिरमट्टं, न पिच्छसी उज्झरं कलिमलस्स । मोहेणं नच्चयंतो सीसघडीकंजियं पियसि ॥ १२९ ॥ ४४१. सीसघडीनिग्गालं जं निट्ठहसी दुगुंछसी जं च । तं चैव रागरत्तो मूढो अइमुच्छिओ पियसि ।। १३० ॥ ४४२. पूइयसीसकवालं पूइयनासं च पूइदेहं च । पूइ छिड्डुविछिड्डुं पूइयचम्मेण य पिणद्धं ॥ १३१ ॥ ४४३. अंजणगुणसुविसुद्धं हाणुव्वट्टणगुणेहिं सुकुमालं । पुप्फुम्मीसियकेसं जैणेइ बालस्स तं रागं ।। १३२ ।। ४४४. जं सीसपूरओ त्ति य पुप्फाई भणंति मंदविन्नाणा | पुप्फाई चिय ताइं सीसस्स य पूरयं सुह ॥ १३३ ॥ १. घाणग पित्तल/लमलबहुले । एयारिस असुई दुब्बलम्मि असुइम्मि को रागो ? ॥ सं० ॥ २. 'म्म य अभिला' सं० ॥ ३. को काक-सुणगभक्खे पु० ॥ ४. वृत्तिकृता भच्छभत्ते पाठो वृत्तौ स्वीकृतोऽस्ति, मधुमत्ते इति पाठस्तु पाठान्तरतया न्यस्तोऽस्ति ॥ ५. सवतं सं० ॥ ६. 'ठवणं नवचंडम सं० ॥ ७ सविकारं राइएण सं० ॥ ८. 'यालं तरलच्छं जो सं० ॥ ९. बेच्छ बाहिरमटुं न पेच्छहा उ° सं० ॥ १०. 'ण बुब्बयंतो सं० ॥ ११. अन्नजगुणसुबद्धं सं० | अंजण गुणसुविद्धं पु० ॥ १२ १३. सुणह सा० पु० ॥ Jain Education International जणयह बा° सं० । जणई बा° पु० ॥ 1 For Private & Personal Use Only ५५ १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy