SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ २. तंदुलवेयालियपदण्णयं [गा. ९९-१०७. आउअवेक्खाए अणिच्चयापरूवणा] ४१०. राइदिएण तीसं तु मुहुत्ता, नव सया उ मासेणं । हायति पमत्ताणं, न य णं अबुहा वियाणंति ॥९९॥ ४११. तिन्नि सहस्से सगले छ च सए उडुवरो हरइ आउं । हेमंते गिम्हासु य वासासु य होइ नायव्वं ॥१०॥ ४१२. वाससयं परमाउं एतो पन्नास हरइ निदाए । एत्तो वीसइ हायइ बालत्ते वुडभावे य ॥१०१॥ ४१३. सी-उण्ह-पंथगमणे खुहा पिवासा भयं च सोगे य । नाणाविहा य रोगा हवंति तीसाइ पच्छद्धे ॥१०२॥ ४१४. एवं पंचासीई नट्ठा, पन्नरसमेव जीवंति । जे होति वाससइया, न य सुलहा वाससयजीवी ॥१०३॥ ४१५. एवं निस्सारे माणुसत्तणे जीविए अहिवडते। न करेह चरणधम्मं, पच्छा पच्छाणुतप्पिहिह ॥१०४॥ ४१६. घुट्टम्मि सयं मोहे जिणेहिं वरधम्मतित्थमग्गस्स। अत्ताणं च न याणह इह जाया कम्मभूमीए ॥१०५॥ ४१७. नइवेगसमं चवलं च जीवियं, जोव्वणं च कुसुमसमं । सोक्खं च जमनियत्तं तिन्नि वि तुरमाणभोजाई ॥१०६॥ ४१८. एयं खु जरा-मरणं परिक्खिवइ वग्गुरा व मिगजूहं । न य णं पेच्छह पत्तं सम्मूढा मोहजालेणं ॥१०७॥ २० . [सू. १०८-१३. सरीरसरूवं ४१९. आउसो! जं पि य इमं सरीरं इ8 पियं कंतं मणुण्णं मणाम मणाभिरामं थेनं वेसासियं सम्मयं बहुमयं अणुमयं भंडकरंडगसमाणं, रयणकरंडओ विव सुसंगोवियं, चेलपेडा विव सुसंपरिवुडं, तेलपेडा विव सुसंगोवियं 'मा णं १. “त्रिंशतः पश्चाट्टे, कोऽर्थः ? शेषत्रिंशतो मध्यात् पञ्चदशवर्षाणि" इति वृत्तिकृतः ॥ २. °णुतप्पिहहा सा० पु० । °णुताहेहा मू०॥ ३. नयवे' सं०॥ १. तेल्लकेला विव सं० धृपा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy