________________
१. देविदत्थओ २७८. निम्मलदगरयवण्णा तुसार-गोखीर-हारसरिवण्णा ।
भणिया उ जिणवरेहिं उत्ताणयछत्तसंठाणा ॥ २७८॥ २७९. पणयालीसं आयाम-वित्थडा होइ सयसहस्साई।
तं तिगुणं सविसेसं परीरओ होइ बोधवो ॥ २७९ ॥ २८०. एगा जोयणकोडी बायालीसं च सयसहस्साई। तीसं चेव सहस्सा दो य सया अउणपन्नासा १४२३०२४९
॥२८॥ २८१. खेतद्धयविच्छिन्ना अद्वेव य जोयणाणि बाहलं।
परिहायमाणी चरिमंते मच्छियपत्ताओ तणुययरी ॥ २८१ ॥
संखंकसन्निकासा नामेण सुदंसणा अमोहा य। ___ अजुणसुवण्णयमई उत्ताणयछत्तसंठाणा ॥ २८२॥
[गा. २८३-९५. सिद्धाणं ठाणं संठाणं ओगाहणा फासणा य] २८३. ईसीपब्भाराएं उवरिं खलु जोयणम्मि लोगंतो।
तस्सुवरिमम्मि भाए सोलसमे सिद्धमोगाढे ॥ २८३॥. २८४. तत्थेते निच्चयणा अवेयणा निम्ममा असंगा य ।
असरीरा जीवघणा पएसनिव्वत्तसंठाणा ॥ २८४ ॥ २८५. कहिं पडिहया सिद्धा ? कहिं सिद्धा पइट्ठिया १ ।
कहिं बोदिं चइत्ताणं कत्थ गंतूण सिज्झई १ ॥ २८५॥ २८६. अलोए पडिहया सिद्धा, लोयऽग्गे य पइट्ठिया।
इहं बोदि चइत्ताणं तत्थ गंतूण सिज्झई ॥२८६॥
१. र-फेणसरि० प्र० हं० सा० ॥ २. °ए सीयाए जोय प्र० ह. सा० ॥ ३. अत्र आदर्शेषु निवेयणा, निब्वेयणा, निचेयणा, निच्चेयणा इति पाठभेदा दृश्यन्ते, प्रज्ञापनासूत्रे तस्थ वि यते भवेदा भवेदणा निम्ममा असंगा य (सूत्र २११ गा. १५८) इति पाठो वर्तते, अस्माभिस्तु देविदत्थयप्रतिगतपाठमेदान् विमृश्य निश्चयणा इति पाठो विहितोऽस्ति । निश्चयणा= निश्च्यवनाः-मृत्युरहिताः, जन्म-जरा-मृत्युरहिता इति यावत् । अथ चेत् प्रतिगताः पाठमेदा लेखकप्रमादजा एव स्युः तदा निश्वेया इत्यपि पाठोऽत्र चेत् सम्भाव्येत तदाऽपि न किचित् पुण्णमिति ॥ ४. 'तसम्वोणा सास्वपि प्रतिषु, मत्र मूळे प्रशापनासूत्रानुसारी पाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org