SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १. देविदत्थओ २५५. तत्थ य नीला लोहिय हालिदा सुकिला विरायंति । छ च सए उन्विद्धा पासाया तेसु कप्पेसु ॥ २५५॥ २५६. तत्थाऽऽसणा बहुविहा, सयणिज्जा य मणिभत्तिसयचित्ता । विरइयवित्थडदूसा, रयणामयदामऽलंकारा ॥२५६ ॥ २५७. पण्णावीसं जोयणसयाई पुढवीण होइ बाहलं । बंभय-लंतयकप्पे रयणविचित्ता य सा पुढवी ॥ २५७॥ २५८. तत्थ विमाण बहुविहा पासाया य मणिवेइयारम्मा । वेरुलियथूभियागा रयणामयदामऽलंकारा ॥२५८ ॥ २५९. लोहिय हालिद्दा पुण सुक्किलवण्णा य ते विरायति । सत्तसए उविद्धा पासाया तेसु कप्पेसु ॥२५९॥ २६०. तत्थाऽऽसणा बहुविहा, सयणिज्जा य मणिभत्तिसयचित्ता । विरइयवित्थडदूसा, रयणामयदामऽलंकारा ॥ २६०॥ २६१. चउवीस जोयणसयाई पुढवीणं तासि होइ बाहलं । सुक्के य सहस्सारे रयणविचित्ता य सा पुढवी ॥ २६१॥ २६२. तत्थ विमाण बहुविहा पासाया य मणिवेइयारम्मा । वेरुलियथूभियागा, रयणामयदामऽलंकारा ॥ २६२ ॥ २६३. हालिद्दभेयवण्णा सुक्किलवण्णा य ते विरायंति । अट्ठसते उव्विद्धा पासाया तेसु कप्पेसु ॥२६३॥ २६४. तत्थाऽऽसणा बहुविहा, सयणिज्जा य मणिभत्तिसयचित्ता । विरइयवित्थडदूसा, रयणामयदामऽलंकारा ॥ २६४॥ २६५. तेवीस जोयणसयाइं पुढवीणं तासि होइ बाहलं । आणय-पाणयकप्पे आरण-ऽचुए रयणविचित्ता उ सा पुढवी ॥२६५॥ १. २५५ गाथोत्तरार्धत आरभ्य २६१ पर्यन्ता गाथाः सं० हं० न सन्ति ॥ २. २५८ गाथातः २६१ पर्यन्ता गाथाः प्रतिषु न वर्तन्ते। किञ्चास्माभिरस्मिन् संशोधनेऽनङ्गीकृते ला० द. विद्यामन्दिरसत्के एकस्मिन्नादर्शे एता गाथा उपलभ्यन्ते। श्रीमद्भिः सागरानन्दसूरिभिरपि एतादृशादर्शान्तरादेताः गाथा उपलब्धाः सन्ति ॥ ३. इयं गाथा कुत्राप्यादर्श न दृश्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy