SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ २५ १. देविदत्थओ [गा. २१४-१६. कप्पवइविमाणाणं सरूवं] २१४. पागारपरिक्खित्ता वट्टविमाणा हवंति सव्वे वि। चउरंसविमाणाणं च उद्दिसिं वेइया भणिया ॥२१४॥ २१५. जत्तो वट्टविमाणं तत्तो तंसस्स वेइया होइ। पागारो बोधव्वो अबसेसाणं तु पासाणं ॥२१५॥ २१६. जे पुण वट्टविमाणा एगदुवारा हवंति सव्वे वि। तिन्नि य तंसविमाणे, चत्तारि य होंति चउरंसे ॥२१६॥ [गा. २१७-१८. भवणवइ-वाणमंतर-जोइसियाणं भवण-नगर-विमाणसंखा] २१७. सत्तेव य कोडीओ हवंति बावत्तरि सयसहस्सा । एसो भवणसमासो भोमेजाणं सुरवराणं ॥२१७॥ २१८. तिरिओववाइयाणं रम्मा भोमनगरा असंखेजा। तत्तो संखेजगुणा जोइसियाणं विमाणा उ ॥२१८॥ [गा. २१९. चउविहदेवाणं अप्पबहुत्तं] २१९. थोवा विमाणवासी, भोमेजा वाणमंतर मसंखा। तत्तो संखेजगुणा जोइसवासी भवे देवा ॥२१९॥ [गा. २२०. वैमाणियदेवीणं विमाणसंखा] २२०. पत्तेय विमाणाणं देवीणं छब्भवे सयसहस्सा। सोहम्मे कप्पम्मि उ, ईसाणे होति चत्तारि ॥२२०॥ [गा. २२१-२४. अणुत्तरदेवाणं विमाणसंखा सद्दाइअणुभागो य] २२१. पंचेवऽणुत्तरोई अणुत्तरगईहिं जाई दिवाई । जत्थ अणुत्तरदेवा भोगसुहं अणुवमं पत्ता ॥२२१॥ २२२. जत्थ अणुत्तरगंधा तहेव रूवा अणुत्तरा सदा । अचित्तपोग्गलाणं रसो य फासो य गंधो य ॥ २२२॥ १. भोमेजाणं भवनपतीनामित्यर्थः ॥ २, राणं अणु सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy