SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ पइन्नयसुत्तेसु १०७. तिन्नेव उत्तराई पुणव्वसू रोहिणी विसाहा य । वच्चंति मुहुत्ते तिन्नि चेव वीसं अहोरत्ते ॥१०७॥ १०८. अवसेसा नक्खत्ता पण्णरस वि सूरसहगया जंति । बारस चेव मुहुत्ते तेरस य समे अहोरत्ते ॥१०८॥ [गा. १०९-२९. जंबुद्दीवाईसु चंद-सूर-गहाईणं संखा] १०९. दो चंदा, दो सूरा, नक्खत्ता खलु हवंति छप्पन्ना । छावत्तरं गहसयं जंबुद्दीवे वियारी णं ॥१०९॥ ११०. एकं च सयसहस्सं तित्तीसं खलु भवे सहस्साई। नव य सया पण्णासा तारागणकोडिकोडीणं ॥११०॥ [१३३९५०००००००००००००००] १११. चत्तारि चेव चंदा, चत्तारि य सूरिया लवणतोए। बारं नक्खत्तसयं, गहाण तिन्नेव बावन्ना ॥१११॥ ११२. दो चेव सयसहस्सा सत्तहि खलु भवे सहस्सा उ। नव य सया लवणजले तारागणकोडिकोडीणं ॥११२॥ १५ [२६७९००००००००००००००००] ११३. चउवीसं ससि-रविणो, नक्खत्तसया य तिण्णि छत्तीसा। एवं च गहसहस्सं छप्पन्नं धायईसंडे ॥११३॥ ११४. अद्वैव सयसहस्सा तिण्णि सहस्सा य सत्त य सयाई । धायइसंडे दीवे तारागणकोडिकोडीणं ॥११४ ॥ [८०३७०००००००००००००००० ११५. बायालीसं चंदा बायालीसं च दिणयरा दित्ता । कालोदहिम्मि एए चरंति संबद्धलेसाया ॥११५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy