SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १. देविदत्थो ५७. एक्काए जलुम्मीए जंबुद्दीवं भरेज जलकंतो । तं चेव समरेगं जलप्पभे होइ बोद्धव्वं ॥५७ ॥ ५८. अमियगइस्स वि विसओ जंबुद्दीवं तु पायपण्हीए । कंपेज निरवसेसं, इयरो पुण तं समइरेगं ॥ ५८॥ ५९. एक्काए वायगुंजाए जंबुदीवं भरेज वेलंबो । तं चैव समइरेगं पमंजणे होइ बोद्धव्वं ॥ ५९॥ ६०. घोसो वि जंबुदीवं सुंदरि ! एक्केण थणियसद्देणं । बहिरीकरिज्ज सव्वं, इयरो पुण तं समइरेगं ॥ ६० ॥ ६१. एकाए विज्जुयाए जंबुद्दीवं हरी पयासेज्जा । तं चेव समइरेगं हरिस्सहे होइ बोद्धव्वं ॥ ६१॥ ६२. एक्काए अग्गिजालाए जंबुदीवं डहेज अग्गिसिहो । तं चेव समइरेगं माणवए होइ बोद्धव्वं ॥ ६२ ॥ ६३. तिरियं तु असंखेजा दीव-समुद्दा सएहिं रूवेहिं । . अवगाढा उ करिजा सुंदर ! एएसि एगयरो ॥ ६३॥ ६४. पभू अन्नयरो इंदो जंबुद्दीवं तु वामहत्थेणं । छत्तं जहा धरेज्जा अयत्तओ मंदरं चित्तुं ॥ ६४ ॥ ६५. जंबुद्दीवं काऊण छत्तयं, मंदरं च से दंडं । पभू अन्नयरो इंदो, एसो तेसिं बलविसेसो ॥६५॥ ६६. एसा भवणवईणं भवणठिई वन्निया समासेणं । सुण वाणमंतराणं भवणठिई आणुपुव्वीए ॥६६॥ [गा. ६७-८०. वाणमंतरदेवाहिगारो] [गा. ६७-६८. वाणमंतराणं अट्ठ भेया] ६७. पिसाय १ भूया २ जक्खा ३ य रक्खसा ४ किन्नरा ५य किंपुरिसा ६। __ महोरगा ७ य गंधव्वा ८ अट्ठविहा वाणमंतरिया ॥ ६७॥ १. अत्र वाणमंतर शब्देन व्यन्तर-वानव्यन्तरसङ्ग्रहो ज्ञातव्यः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy