SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १. देविदत्थओ ३८. जहिं देवा भवणवई वरतरुणीगीय-वाइयरवेणं । निच्चसुहिया पमुइया गयं पि कालं न याणंति ॥ ३८॥ [गा. ३९-४२. दक्षिणोत्तरभवणवइइंदाणं भवणसंखा] ३९. चमरे धरणे तह वेणुदेव पुण्णे य होइ जलकंते । अमियगई वेलंबे घोसे य हरी य अग्गिसिहे ॥ ३९ ॥ ४०. कणग-मणि-रयणथूमियरम्माइं सवेइयाई भवणाइं। एएसिं दाहिणओ, सेसाणं उत्तरे पासे ॥४०॥ ४१. चउतीसा चोयाला अट्ठत्तीसं च सयसहस्साई । चत्ता पन्नासा खलु दाहिणओ हुंति भवणाई ॥४१॥ ४२. तीसा चत्तालीसा चउतीसं चेव सयसहस्साई।। छत्तीसा छायाला उत्तरओ हुंति भवणाई ॥४२॥ [गा. ४३-४५. भवणवईणं परिवारो] ४३. भवण-विमाणवईणं तायत्तीसा य लोगपाला य । सव्वेसि तिन्नि परिसा, सामाण चउग्गुणाऽऽयरक्खा उ॥४३॥ ४४. चउसट्ठी सट्ठी खलु छच्च सहस्सा तहेव चत्तारि । भवणवइ-वाणमंतर-जोइसियाणं च सामाणा॥४४॥ ४५. पंचऽग्गमैहीसीओ चमर-बलीणं हवंति नायव्वा । सेसयभवर्णिदाणं छच्चेव य अग्गमहिसीओ ॥४५॥ [गा. ४६-५०. भवणवईणं आवासा उप्पायपचया य] ४६. दो चेव जंबुदीवे, चत्तारि य माणुसुत्तरे सेले। । छ चाऽरुणे समुद्दे, अट्ठ य अरुणम्मि दीवम्मि ॥४६॥ १. °सा चउयाला इं० । °सा अडयाला प्र०, अशुद्धोऽयं पाठः ॥ २. महिस्सीमो सं०॥ ३. अत्र पूज्यश्रीसागरानन्दसूरिसम्पादिते प्रकीर्णकदशके “छ व्वारुणे समुहे” इति यः पाठो मुद्रितोऽस्ति स लिपिभ्रान्तिजनितो ज्ञेयः,स्थानाङ्गसूत्रे ७२८ सूत्रटीकायां श्रीमद्भिरभयदेवसूरिपादैः असुरादीनामावासोत्पातपर्वतानामरुणोदसमुद्र एवास्तित्वस्य निर्देशात् पत्र ४८२ पृ० २। अपि च तत्र टीकायाम् “मसुराण नागाण.” “दीव-दिसा-उदहीण." इत्येतद् ४८-४९ गाथायुगलमपि श्रीमता टीकाकृता प्रमाणत्वेनोद्धृतमस्ति, तत्र ४८ गाथोत्तरार्द्धम् “अरुणोदए समुहे त्येव य तेसि उप्पाया" इत्येव वर्त्तते पत्र ४८३ पृ. २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy