SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १. देविंदत्थओ १६. दो सुयणु ! सुवणिंदा वेणूदेवे ५ य वेणुदाली ६ य ३ । दो दीवकुमारिंदा पुण्णे ७ य तहा वसिढे ८ य ४ ॥१६॥ १७. दो उदहिकुमरिंदा जलकंते ९ जलपमे १० य नामेणं ५। अमियगइ ११ अमियवाहण १२ दिसाकुमाराण दो इंदा ६ ॥१७॥ १८. दो वांउकुमारिंदा वेलंब १३ पभंजणे १४ य नामेणं ७। दो यणियकुमारिंदा घोसे १५ य तहा महाघोसे १६॥८॥१८॥ १९. दो विजुकुमारिंदा हरिकंत १७ हरिस्सहे १८ य नामेणं ९ । अग्गिसिह १९ अग्गिमाणव २० हुयासणवई वि दो इंदा १०॥१९॥ २०. एए वियसियनयेणे ! वीसं वियसियजसा मए कहिया । भवणवरसुहनिसन्ने, सुण भवणपरिग्गहमिमेसि ॥ २० ॥ [गा. २१-२७. भवणवइईदाणं भवणसंखा] २१. चमर-वइरोयणाणं असुरिंदाणं महाणुभागाणं । तेसिं भवणवराणं चउसट्ठिमहे सयसहस्सा ॥ २१॥ नागकुमारिंदाणं भूयाणंदै-धरणाण दोहं पि। तेसिं भवणवराणं चुलसीइमहे सयसहस्सा ॥२२॥ दो सुयणु ! सुवर्णिणदा वेणूदेवे य वेणुदाली य । तेसिं भवणवराणं बावत्तरि मो सयसहस्सा ॥२३॥ वाउकुमारिंदाणं वेलब-पभंजणाण दोण्हं पि। तेसिं भवणवराणं छन्नवइमहे सयसहस्सा ॥२४॥ चोट्टी असुराणं, चुलसीई चेव होइ नागाणं । बावत्तरी सुवण्णाण, वाउकुमराण छन्नउई ॥२५॥ २६. दीव-दिसा-उदहीणं विजकुमारिंद-थणिय-मग्गीणं । छण्डं पि जुवलयाणं छावत्तरि मो सयसहस्सा ॥२६॥ १. वायकु सं० ॥ २. °यणे! दसदिसिविय प्र० सा०॥ ३. °द-बरदाण दो सं० । द-परण्हाण दो १०॥ ४. चउसट्ठी हं० सा०॥ २५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy