SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ શુ सूत्राङ्कः २३-२५ २६-५४ ५५-६२ ६३-६२० ६३-९० ९१-९९ १००-३१ १३२-२७३ २७४-८१ २८२-८४ २८५-९१ २९२-९३ २९४-३०४ ३०५-१२ ३१३-३८ ३३९-५८ ६५९ ३६०-८३ ३८४-८५ ३८६-८८ ३८९ ३९०-९१ ३९२-९५ ३९६-९९ ४००-२ ४०३-५ ४०६-११ ४१२-२१ ४२२-४७ Jain Education International विषयानुक्रमः विषयः अकर्म भूमि-कर्मभूम्योः चारित्रधर्मस्य कालमानम् प्रथमसुलमसुसमाऽरकभावानां विस्तरतः प्ररूपणम् द्वितीयसुसमाऽरकभावानां प्ररूपणम् तृतीय-चतुर्थाऽरकाणां विस्तरतः प्ररूपणम् तृतीयसुसमदुः समाऽरकभावप्ररूपणे कुलकरोत्पत्यादिप्ररूपणम् ऋषभादिदशतीर्थकरच्यवन कल्याणकप्ररूपणम् मरुदेवीप्रमुखदश जिनजननीनां स्वप्नदर्शनादि ऋषभादिदश जिनानां जन्म जन्मोत्सववर्णनं च वंशस्थापना लग्नं च भरत-ब्राह्मीप्रमुखपञ्चाशद्युगलजन्म " ऋषभस्वामिकृतं विनीतानगरीस्थापना-शिल्प शिक्षा - राज्य विभक्त्यादि ऋषभादिदशजिनानां प्रव्रज्या केवलज्ञानं च भरतादिदशचक्रीणां सेना - चक्रादिरत्न - निध्यादीनां वर्णनम् ऋषभादिचतुर्विंशतिजिनानां च्यवनविमानानि दशक्षेत्रेषु एकसमयजातानां ऋषभ -बालचन्द्रानन जिनादीनां जन्मनक्षत्राणि दशक्षेत्रसमुद्भूतानां ऋषभादिजिनानां देहवर्णाः संहनन संस्थाने 33 39 तीर्थकर चक्रि- केशवानां देहमान आयुः प्रमाणादि दशक्षेत्र जिनानां वंशा गोत्राणि च कुमार- नृप - चक्रवर्तितीर्थंकराः चतुर्विंशवितीर्थ कर समय निदर्शकाऽरकप्ररूपणम् चतुर्विंशतितीर्थकराणां पूर्वभवानुद्दिश्य नृपत्वादि श्रुतज्ञाननिरूपणम् चतुर्विंशतितीर्थकराणां निष्क्रमणनगरी- निष्क्रमणसमय-सहप्रत्र जित संख्याप्ररूपणम् शेषनव क्षेत्रतीर्थकरप्रव्रज्यानिर्देशः चतुर्विंशतितीर्थंकराणां निष्क्रमणतपांसि प्रथमभिक्षाश्च ऋषभादिदशक्षेत्र तीर्थकराणां केवलज्ञानसमय निरूपणादि चतुर्विंशतितीर्थंकराणां केवलज्ञानभूमयः चैत्यवृक्षप्रमाणं चैत्यवृक्ष नामानि च चतुर्विंशतितीर्थकराणां केवलसम्प्राप्तिमास-पक्ष तिथि- समयवेला-नक्षत्राणि केवलज्ञानतपांसि च विस्तरतः समवसरणवर्णनम् For Private & Personal Use Only पृष्ठाङ्क: ४११ ४११-१४ ४१४ ४१५-६५ ४१५-१७ ४१७-१८ ४१८-२० ४२०-३३ ४३३ ४३४ 99 ४३५ ४३५-३६ ४३६ ४३६-३९ ४३९-४१ ४४१० ४४१-४३ ४४३-४४ ४४४ " 37 ४४४-४५ ४४५ 33 ४४५-४६ ४४६ ४४६-४७ ४४८-५० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy