SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः पृष्ठाङ्कः ९९-१०० १००-१५९ १० १००-१ १०१-३ १०३-४ १०४ १०४-५ १०५ सूत्राङ्कः विषयः २-९ मरणविधिविषये कञ्चिद् वाचकं गुरुं प्रति शिष्यपृच्छा। मत्र गुरोविशेषणनिरूपणपूर्व शिष्यस्य पृच्छाविनयो निर्दिष्टोऽस्ति १०-६६१ वाचकगुरुप्ररूपितो मरणविधिः मरणविधिनिरूपणकथनात्मकं वाचकगुरोः शिष्यं प्रत्युत्तरम् आराधनाया दर्शन-ज्ञान-चारित्ररूपं भेदत्रयम् दर्शनाराधनानिरूपणम् , अश्रद्दधानस्यानन्तबालमरणनिर्देशश्च २२-४४ संक्षेपतः पण्डितमरणनिरूपणम्-प्रपन्नपण्डितमरणानां वर्णनम् ४५-५० पण्डितमरणकर्तव्यनिरूपणं शल्योद्धरणं च ५१-५२ सशल्य-निःशल्यमरणयोः क्रमेण दोष-गुणनिरूपणम् ५३-५८ ज्ञान-चारित्र-दर्शनमाहात्म्यम् ५९-६५ संक्लिष्टभावनायाः भेदपञ्चकम् , तत्स्वरूपं च ६६-६७ असंक्लिष्टभावनाप्राधान्यम् ६८-६९ शुद्धि-विवेकयोः पञ्चभेदानां समाविप्रापकत्वम् ७०-७७ बालमरणस्वरूपनिरूपणम् ७८-१२४ अभ्युद्यतमरण-आलोचना-शल्योद्धरणादिनिरूपणम् ८१-८३ मरणविधेश्चतुर्दश स्थानानि षट् स्थानानि च ८४-९२ षत्रिंशदाचार्यगुणाः ९३-१२४ आचार्यपदमूले आलोचनाविधाननिरूपणम् ९६-९९ त्रिविध-द्विविधशल्यभेदनिरूपणम् १००-२४ मालोचनाया विस्तरतः प्ररूपणम् १२१-२२ बिशुद्धभावस्यालोचकस्य अनाभोगेऽपि आराधकत्वम् १२३-२४ आलोचनाया दश दोषाः, तद्वर्जनानिरूपणं च १२५-२६ आलोचकं प्रति भाचार्याणामनुशिष्टिः १२७-२८ बाह्याभ्यन्तरतपोभेदाः १२९-४९ ज्ञान-चारित्रयोर्गुणाः प्राधान्यं च १५०-५३ सम्यक्त्वयुक्तचरणकरणगुणाः १५४-७५ आत्मशुद्धिविषये विस्तरतो निरूपणम् संलेखनाया बाह्याभ्यन्तररूपं भेदद्विकम् १७७-८८. बाह्यसंलेखना-शरीरसंलेखना १८९-२०९ आभ्यन्तरसंलेखना-कषायसंलेखना आतुरप्रत्याख्यानम्-दुश्चरितनिन्दा-क्षमणादिगर्भ विस्तरेण निर्वेदादिप्ररूपकं निरूपणम्। तृष्णाया दुर्निवारता (गा. २४९-५४), निन्दना-गर्हणापूर्व मरणप्रतीक्षा (गा. २५५-५७)। २५८-६९ पंचमहाव्रतरक्षाप्ररूपणम् २७०-८९ भाराधनोपदेशः २९०-९६ ज्ञानाराधना १०६ १०६-११ १०७ १०७-८ १०८-११ १०८ १०८-११ ११०-११ १११-१३ ११३-१५ ११५-१६ ११८-२२ १२३ १२४-२५ १२५-१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy