SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः विषयः पृष्टाङ्कः सूत्राङ्क: ९९-१०७ १०८-१३ ११४-१६ ११७-१९ १२०-५३ १५४-६७ ५३-५४ ५४-५७ ५७-६० १६९-७० १७१-७४ १७५-७७ ६१-६२ १-१७५ ६३-८९ ३ आयुरपेक्षया अनित्यतानिरूपणम् शरीरस्य अनित्यता, शरीररचनास्वरूपं च शरीरस्यासुन्दरत्वम् शरीरस्याशुचित्वम् स्त्रीदेहाङ्गोपाङ्गानुद्दिश्य निर्वेदजनक उपदेशः स्त्रीशरीर-विविधस्वभावानुद्दिश्य वैराग्योपदेशः उपदेशायोग्यजनाः पुत्र-पितृ-मित्र-भार्याभ्योऽत्राणता धर्ममाहात्म्यम् शरीरस्वरूपमुद्दिश्योपसंहारः ३. चंदावेज्झयं पइण्णयं-३. चन्द्रकवेध्यकं प्रकीर्णकम् मङ्गलमभिधेयं च विनय-आचार्यगुण-शिष्यगुण-विनयनिग्रहगुण-ज्ञानगुण-चरणगुणमरणगुणरूपसप्तद्वारनिरूपणम् । प्रथमं विनयगुणद्वारम्-अविनय-विनययोः क्रमेण सविस्तरं हानि-लाभप्ररूपणम् द्वितीयं आचार्यगुणद्वारम्-आचार्याणांषट्त्रिंशद् गुणाः तृतीयं शिव्यगुणद्वारम्-योग्यशिष्यस्य स्वरूपम् , तदनुसारं शिष्यपरीक्षानिर्देशश्च चतुर्थ विनयनिग्रहगुणद्वारम्-विनयमुद्दिश्य विस्तरतो निरूपणम् पञ्चमं ज्ञानगुणद्वारम्-ज्ञानमुद्दिश्य अन्तर्गतस्वाध्यायमहात्म्यं विस्तरतो निरूपणम् षष्ठं चरणगुणद्वारम्-चारित्रमुद्दिश्य अन्तर्गतदर्शनमाहात्म्यं विस्तरतो निरूपणम् सप्तमं मरणगुणद्वारम्-समाधिमरणमुद्दिश्य विस्तरतो निरूपणम् उपसंहारः ४-२१ .६३-६५ ६५-६७ २२-३६ ३७-५३ ६७-६९ ६९-७१ ५४-६७ ६८-९९ ७१-७५ १००-१६ ७५-७७ ७७-८८ १७४-७५ १-८६ ९०-९८ " ४. गणिविजापदण्णयं-४. गणिविद्याप्रकीर्णकम् अभिधेयम् दिवस-तिथि-नक्षत्र-करण-ग्रहदिवस-मुहूर्त-शकुनबल-लग्नबल-निमित्तबलनामानि नव द्वाराणि प्रथमं दिवसद्वारम्-दिवसमुद्दिश्य बलाबलप्ररूपणम् द्वितीयं तिथिद्वारम्-तिथिमुद्दिश्य प्रयाण-शिष्यनिष्फेटनप्ररूपणादि तृतीयं नक्षत्रद्वारम्-नक्षत्राण्युद्दिश्य विस्तरत इत्थं निरूपणम्-गमनसिद्धानि नव नक्षत्राणि (गा. ११)। प्रस्थानस्थाननक्षत्राणि (गा. १२-१४ । सन्ध्यागत-रविगत-वि ९०-९१ ११-४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy