SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः सूचाङ्कः पृष्ठाङ्क: ३-३४ ww ७-११ ४-९ १२-३०९ १४-६६ १५-२० २१-२७ २८-३१ ३२-३८ ३९-४२ ४३-४५ ४६-५० विषयः 'चत्तारिमंगल सूत्रम्-अर्हत्-सिद्ध-साधु-केवलिप्रज्ञप्तधर्माणां मङ्गल-लोकोत्तम-शरण्यत्वेन प्ररूपणम् १. देविंदत्थओ-१. देवेन्द्रस्तवः कश्चित् श्रावको देवेन्द्रस्तवं वर्णयति, तप्रिया च शृणोति वर्द्धमानजिनस्तवः द्वात्रिंशद्देवेन्द्रस्वरूपादिविषया पृच्छा-द्वात्रिंशद्देवेन्द्रविषये संख्या:स्थान२-स्थिति३-भवनपरिग्रह४-विमान५-भवन६-नगर-पृथ्वीबाहल्य८-उच्चत्व९-विमानवर्ण१०-आहारकाल ११-उच्छ्रास १२निःश्वास१३-अवधि१४-विषयकाः श्रावकभायायाः प्रश्नाः उपर्युक्तप्रश्नानां श्रावकस्य विस्तरेणोत्तराणि भवनपतिदेवाधिकारः विंशतिर्भवनपतीन्द्राः भवनपतीन्द्राणां भवनसंख्या , स्थितिरायुश्च भवनपतीनां स्थानं भवनानामाकारोच्चत्वादि च दक्षिणोत्तरभवनपतीन्द्राणां भवनसंख्या भवनपतीन्द्राणां परिवारः भावासा उत्पादपर्वताश्च बल-वीर्य-पराक्रमाः वानव्यन्तरदेवाधिकारः वानव्यन्तराणां भष्टौ भेदाः षोडश इन्द्राः , अवान्तरभेदा अष्टौ अष्टानां वानव्यन्तरावान्तरभेदानां षोडश इन्द्राः व्यन्तर-वानव्यन्तराणां भवन-स्थान-स्थित्यादि ज्योतिषिकदेवाधिकारः पञ्चविधा ज्योतिषिकदेवाः ज्योतिषिकदेवानां स्थानानि, विमानसंख्या, विमानानामायामबाहल्य-परिरयादि, विमानवाहकाभियोग्याश्च देवाः ज्योतिषिकदेवानां गतिप्रमाणं ऋद्धिश्च । स्थानक्रमोऽन्तरमानं च तारा-चन्द्राणां नक्षत्र-चन्द्राणां नक्षत्र-सूर्याणां च सहगतिकाल. मानम् ६७-८० ६७-६८ ६९-७० ९-११ ९-१० १० ७१-७२ ७३-८० ८१-१३१ ११-१९ ८१ ८२-९३ ११-१२ ९४-९६ ९७-१०० १०१-८ १३-१४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy