SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ५. प्राणवधानृतभाषणपरधनमैथुनममत्वविरतस्य ।..॥६० हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् । (७.६) ६. ... तपसो निर्जरा फल दृष्टम् । ७३ तपसा निजरा च । (८.३) ७. परपरिभवपरिवादात्मोत्कर्षाच्च बध्यते कर्म । परात्मानन्दाप्रशंसे....नी,र्गोत्रस्य । (६.२४) नीचर्गोत्र...॥१०॥ ८. भावयितव्यमनित्यत्वमशरणत्व तथैकतान्यत्वे । अनित्याशरणसंसारैकरवान्यत्वाशुचित्वासवसवरनिर्जअशुचित्व' संसारः कर्माश्रवसंवरविधिश्च ।।१४९।। सलोकबीधिदुर्लभधर्मस्वाख्यातत्वानुचिन्तनमनुनिर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च । प्रेक्षाः । (९.७) बोधेः सुदुर्लभत्व च भावना द्वादश विशुद्धाः ॥१५॥ ९. सेव्यः शान्तिर्दिवमार्जवशीचे च संयमत्यागौ। उत्तमः क्षमामार्दवावशौचसत्यसयमतपस्त्यागाकिंचन्य सरयतपोबझाकिंचन्यानीत्येष धर्मविधिः ।।१६७।। ब्रह्मचर्वाणि धर्मः । (९. ६) १०. अविसंवादनयोगः कायमनोवागजिह्नता चैव।। योगवक्रता विसंवादनं चाशुभस्य नाम्नः । विपरीतं १७४ शुभस्य । (६. २१-२२) ११. अनशनमूनोदरता वृत्तेः संक्षेपण रसत्यागः । अनशनावमौदर्यत्तिपरिसंख्यानरसपरित्यागविविक्तशय्या कायक्लेशः संलीनतेति बाह्य तपः प्रोक्तम् सनकायक्लेशा बाह्य तपः । (९. १९) ॥१७५॥ १२. प्रायश्चित्तध्याने वैयावृत्त्यविनयावथोत्सग: । प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्यु स्वाध्याय इति तपः षट्प्रकारमाभ्यन्तर भवति त्तरम् । (९.२०) ॥१७६॥ १३. अध्यात्मविदो मूर्छा परिग्रह वर्णयन्ति निश्चयतः। मूर्छा परिग्रहः । (७.१२) ॥१७८॥ १४. जीवाजीवाः पुण्यं पापाश्रवसंवराः सनिर्जरणाः । जीवाजीवास्रवबन्धसंवरनिज रामोक्षास्तत्त्वम् । (१.४) बन्धो मोक्षश्चैते सम्यक् चिन्त्या नव पदार्थाः ॥१८९॥ १५. जीवा मुक्ताः संसारिणश्च...१९० ससारिणो मुक्ताश्च । (२.१०) १६. द्विविधाश्चराचराख्याः ... ।।१९१।। संसारिणस्त्रसस्थावराः । (२.१२) १७. पञ्चविधास्त्वेकद्वित्रिचतुःपञ्चेन्द्रियास्तु निर्दिष्टाः। पृथिव्यम्बुवनस्पतयः स्थावराः । तेजोवायू द्वीन्द्रियाद क्षित्यम्बुवहिपवनतरवस्त्रसाश्च षड्भेदाः ।।१९२॥ यश्च त्रसा: । पञ्चेन्द्रियाणि । (२.१३-१५) १८. सामान्य खलु लक्षणमुपयोगो भवति सर्व- उपयोगो लक्षणम् । स द्विविधोऽष्टचतुभेदः । जीवानाम् । साकारोऽनाकारश्च सोऽष्टभेद- (२.८-९) स उपयोगो द्विविधः-साकारोऽनाकारच। श्वतुर्था च ॥१९४॥ (भाष्य २.९) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001043
Book TitlePrashamrati Prakaran
Original Sutra AuthorUmaswati, Umaswami
AuthorMotichand Girdharlal Kapadia
PublisherMahavir Jain Vidyalay
Publication Year1986
Total Pages749
LanguageGujarati
ClassificationBook_Gujarati, Ethics, & Principle
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy