________________
२१४
स्थानाङ्गसूत्रटीकायाः ग्रन्थान्तरेभ्यः साक्षितयोद्धृतानां पाठानामकारादिक्रमेण सूचिः
५७७
उद्धृतः पाठः पृष्ठाङ्कः | उद्धृतः पाठः
पृष्ठाङ्कः सदसदविसेसणाओ...(विशेषाव० ११५] १५८ सम्म १ चरित्ते २ पढमे .....[ ] ६४८ सदिति भणियम्मि जम्हा...[विशेषाव०२२०७] ६६९ सम्मत्तदायगाणं....[उपदेशमाला० २६९] २०१ सदृशद्विराशिघातः त्रिशती] ८५६ | सम्मत्तनाणदंसणजुत्तो.... [ ]
२३६ सद्दाइइंदियत्थोवओगदोसा.....
| सम्मादयो व साव-....[विशेषाव० १७५५] ४८ [निशीथभा० २५१८]
५३७/सम्यगाराधनविपरीता प्रतिगता..... सद्दाइएसु रागं दोसं...[आव०नि० १४४०] २७१] [उत्तरा० चू०] सद्दाइविसयसाहणधण-.....[ध्यानश० २२] ३१९ सम्यग्दर्शन-ज्ञान-.... [तत्त्वार्थ० ११] ७४ सद्दाउल वड्डेणं सद्देणालोय......[ ] ८३६ | सम्यग्दर्शन-ज्ञान-...... [तत्त्वार्थ० १।१] । ८५२ सद्देसु य भद्दय-पावएसु .....[ ] ३४९ | सम्यग्दर्शनशुद्धम् [तत्त्वार्थका०१] ८५२ सद्धर्मश्रवणादेव.... [धर्मबिन्दौ ३१] ७७ सयमेव दिसाबंधं काऊण ..... सद्रूपतानतिक्रान्तस्वस्वभावमिदं...... [ ] ६७१ व्यवहारभा० ४५८४]
४११ सनिच्छरसंवच्छरे अट्ठावीसविहे.....
| सरउग्गयससिनिम्मल-... [प्रथमकर्म० १०] १६४ [चन्द्रप्र० १०।२०।५८]
५८९ | सरीरे उवकरणे वा....[उत्तरा०भा० ५] ५७७ सपडिक्कमणो धम्मो......[आव०नि० १२५८, सरुषि नुतिः स्तुतिवचनं....[]
२६० बृहत्क० ६४२५] ८०५ | सर्वसावद्यविरतिः .....[ ]
३२८ सपरिग्गहेयराणं सोहम्मीसाण....बृहत्सं०१७] ७८० | सवणं सवइ स तेणं...विशेषाव० २२२७) ६७० सप्त स्नानानि प्रोक्तानि..... [ ] ५८२ | सवियारमत्थवंजणजोगंतरओ..... सप्तमे सप्तमे मासे,.....भद्रबाहु०१२।४] ४९३] [ध्यानश० ७८] समणं व माहणं वा [ ] ८५१ सव्वं असणं सवं च... समणेण सावएण य....विशेषाव०८७३] ८४| ___ [आव० नि० १५९१] समणोवासगस्स णं....[भगवती०८।६।२] १८५ | सव्वं च पएसतया भुज्जइ...... समणोवासयस्स णं भंते !..[भगवती०८।६।३] १८५/ समणोवासयस्स णं भंते !..[भगवती०८।६।१] १८७ | सबं चिय पइसमयं.... समतृण-मणि-मुक्तेभ्यो ...... [ ] ८५४ [विशेषाव० ५४४,३४३५] समत्रिराशिहतिः (त्रिशती]
८५६ सव्वंगियं तु गहणं करेण..... समनिद्धयाए बंधो न......[प्रज्ञापना० १९९] ८१८ [बृहत्कल्प० ६१९२]
५६२ समयातिसुहुमयाओ....[विशेषाव० २४३३] ३५ | सब्बगयं सम्मत्तं सुए..... [विशेषाव० २७५१] ५०० समयावलियमुहुत्ता...(विशेषाव० २०३६] ३४० | सबचरित्तं भस्सइ...बृहत्कल्प० ४९७३] २७६ समिई ५ गुत्ती ३....[ ] ३० | सबट्ठाणाई असासयाइं ..... समिओ णियमा गुत्तो... (निशीथभा० ३७, मरण० प्रकी० ५७५]
बृहत्कल्प० ४४५१, उपदेशपद०६०५] १८९ | सव्वत्थापडिबद्धो.... [पञ्चव० १६१३] १६२
३२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org