SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रटीकायाः ग्रन्थान्तरेभ्यः साक्षितयोद्धृतानां पाठानामकारादिक्रमेण सूचि: उद्धृतः पाठः ४०४ पृष्ठाङ्कः । उद्धृतः पाठः ५६३ | वेसमणवयणसंचोइया...... ३५८ [आव० नि० भा० ६८ ] ५६७ वैनयिकमतं विनयश्चेतो ....[ ६० वैषम्यसमभावेन ज्ञायमाना....[ २८० | वोसट्ठचत्तदेहो.... [ पञ्चाशक० १८६ ] ६१९ वोसिरइ मत्तगे जइ तो [ विज्जाए मंतेण य .....[ बृहत्कल्प ० ६२७०] विज्जाचरणं च तवो.... [ दशवै० नि० १९५] विज्जाणं परिवाडिं....[ व्यवहारभा० २६९७] विज्ञप्तिः फलदा पुंसाम् [ ] विणयाहीया विज्जा... [ बृहत्कल्प ० ५२०३] वितहकरणम्मि तुरियं ......[ पञ्चव० २४६] विदारयति यत् कर्म्म..... [ ४६० ] २१ २५३ ६४९ ५८ | व्यवहारः नार्योरन्योन्यं....[ काव्यालं० १२।५] ४७६ २९९ | व्यवहारस्तु तामेव......[ ] ६७१ 1 १६० विदिसाउ दिसं पढमे ..... [ विद्यया राजपूज्यः...[ विपुलाए अपरिभोगे....[ व्यवहारभा०२५२७] विरोधिलिङ्ग-सङ्ख्यादि... !......[ ] ८५४ ३२८ विविहा व विसिट्ठा वा .....[ ] ७३२ ५८२ शंसु स्तुतौ [पा०धा० ७२८] ५६५ शतशः कृतोपकारो दत्तं ......[ ६७१ शब्दादीन् विषयान् प्राप्य..... [ ५०८ शब्देन महता भूमिर्यदा.......[ विषमाक्षरपादं वा [ ] ६७६ | शरीरं धर्मसंयुक्तं रक्षणीयं विषयव्याकुलचित्तो ६१७ शल्यं कामा विषं .....[ विसयग्गहणसमत्थं [विशेषाव० २९९६] ५७३ शीता वाताश्च.....[भद्रबाहु ० विहिगहियं विहिभुत्तं.....[ ओघनि० ५९२] ५५० शुद्धं द्रव्यं समाश्रित्य [ ८३५ शौड़ गर्वे [पा० धा० २९० ] ] ५८१ 1 ] २६४ वीमंसा सेहमाईणं [ ] वीरासणं सीहासणे....! [ बृहत्कल्प ० ५९५४ ] ५१४ श्रद्धालुतां श्राति [ तु वीर्यवन्तं सुतं सूते, [ ] 1 ५३९ | श्लेष इव वर्णबन्धस्य....[प्रशम० ३८] ५६७ | श्वेतत्वशीतत्वगुरुत्वकण्डू.....[ ] ] वीसुं वसओ दप्पा....[ व्यवहारभा०२६९६] वुट्ठे वि दोणमेहे .....[विशेषाव० १४५८ ] वृषभाख्या ४ पैत्रादिः ३......[ वेव्वियसमुग्धाएणं समोहण ....[कल्पसूत्रे ] वेउव्विऽवाउडे वाइए....[ओघ ०नि० ७२२] वेयड्ढ ९ मालवंते ९ [ बृहत्क्षेत्र० १३२] वेयपुरिसो तिलिंगो....[विशेष व० २०९३] वेयवयणं न माणं...[ पञ्चव० १२७८] वेयावच्चं वावडभावो इह वेयावच्चकरो वा सीसो..... १२ संकप्पो संरंभो.... [ व्यवहारभा० ४६ ] ८०७ संकमणं पि निहत्तीए णत्थि ....[कर्मप्र ० ६ । १] ७०३ संकिय १ मक्खिय... [पञ्चा० १३।२६, २३३ पञ्चव० ७६२, पिण्डनि० ५२०] २७० १२१ संकुचियवलीचम्मो [ तन्दुल० प्रकी० ५२] ८९३ १९२ संखदलविमलनिम्मल [ द्वीपसागर० ५०] ३९५ १३ संखेज्जपयं वक्कं....[ विशेषाव ० २४०३] २० ६२४ संगहणं संगिण्हइ संगिज्झते २१२ [ व्यव० भा० ४५१८] वेयावच्चाईहिं पुव्वं [ Jain Education International 1 1 ] [विशेषाव ० २२०३] ..... For Private & Personal Use Only [ ] 1 १२।८ ] J J ५४७ | संगहुवग्गहनिरओ [ पञ्चव० १३१६] ८३५ | संगहुवग्गहनिरओ... [ पञ्चव० १३१६] पृष्ठाङ्कः ४९३ ६७१ ८८७ ४८५ ५० ४५३ १८३ ३७७ ६६८ ६०३ २३७ www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy