SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ २१० स्थानाङ्गसूत्रटीकायाः ग्रन्थान्तरेभ्यः साक्षितयोद्धृतानां पाठानामकारादिक्रमेण सूचिः उद्धृतः पाठः पृष्ठाङ्कः। उद्धृतः पाठः पृष्ठाकः मायाऽवलेहि-..... [विशेषाव० २९९१] ३७२ | मोत्तूण सगमबाहं पढमाइ....[कर्मप्र०१८३] ३२८ माल्यम्लानिः कल्पवृक्ष-...[ ] २४५ मोसम्मि संखडीए....बृहत्कल्प० ६१४२] ६३५ मासमंतर तिन्नि दगलेवा..... | मोहनीयक्षयं प्रति प्रस्थिताः..... [आव० नि० १२०३] ५३२ तत्त्वार्थभा० सिद्ध० ९।४८] ५७५ मासाई सत्तंता...[आव०भा०, यः सम्प्राप्तो धनोत्सर्गः,.... [ ] २५७ पञ्चाशक० १८।३] २५३ यत्तु तदर्थवियुक्तं.....[ ] १७३ मासि मासि रजः.....[ ] ५३९ यदेजति यन्नैजति.....ईशावासस्य०५] मासे मासे य तवो ..[आव० नि० १५८५] ८५७ | यद्वस्तुनोऽभिधानं .....[ ] १७३ मासेनोपचितं रक्तं .....[ ] ५३९ येऽतीत्य यान्ति मूढाः......[ ] ७११ मिच्छत्तं उड्डाहो विराहणा..... | योगपरिणामो लेश्या,...[प्रज्ञापनावृ० १७।२] ५० बृहत्कल्प० ६१७०] ५६२ | योनि १ मृदुत्व २....[ ] १८० मिच्छत्तं जमुइन्नं तं..... (विशेषाव० ५३२] ८० | रत्नं निगद्यते तत् जातो.....[ ] ६८४ मिच्छत्तपडिक्कमणं....[आव० नि० १२६४] ५९८ | | रयणमया पुष्फफला...[बृहत्क्षेत्र० २८६] ११६ मिच्छत्ताइ न गच्छइ .....[ ] ५९८ | रयणस्स अवरपासे तिन्नि वि...... मिच्छादिट्ठी महारंभ-...[बन्धशतक० २०] १८८ द्वीपसागर० १७] ३७९ मुखरिस्स गोन्ननाम....बृहत्कल्प० ६३२७] ६३८ | रस-रुधिर-मांस-मेदो-.....[ ] मुहत्तद्धं तु जहन्ना.....[ ] ८१७ | रागहोसविरहिओ...(विशेषाव० ३४७७] ५५३ मूढनइयं सुयं...[आवश्यकनि०७६२, | रागद्दोसुप्पत्ती....(निशीथभा० १२७] ३५७ विशेषाव० २२७९] | रागेण व दोसेण..... [आव० भा० २४१] ५९८ मूत्रं वा कुरुते स्वप्ने......[ ] ७३२ | रागेण वा भएण वा अहवा..... मूलगुण-उत्तरगुणे ....[व्यवहारभा० ४१] ३३८] ३३८ [बृहत्कल्प० ६१९५] मूलप्रकृत्यभिन्नाः .....[ ] ४८३ | रागो उ होइ निस्सा .....[ ] ५४८ मूले पणनउइ सया चउणउइ...... रागो दोसो मइब्भंसो,...[ ] २२८ बृहत्क्षेत्र० ३५८] | रागो दोसो मोहो ...... उत्तरा० २८।२०] ८६६ मृद्वी शय्या प्रातरुत्थाय......[ ] ७३१ रागो द्वेषस्तथा....[ ] २९४ मेरुओ पन्नासं..... बृहत्क्षेत्र० ३२१] ७५३ | राजा-ऽऽरक्ष-पुरोहित......[ ] ८५३ मेरुस्स उवरि चूला...... [ ] १४२ | राया आइच्चजसे ......[आव०नि० ३६३] ७३८ मेहनं १ खरता २....[ ] १८० | रिसहो य होइ पट्टो ..... [बृहत्सं० १७४] ६११ मोत्तुं अकम्मभूमगनर-..[उत्तरा०नि०२२०] १६० | रुंभइ स काययोगं ....[विशेषाव०३०६४] ३२३ मोत्तूण आउयं खलु .....[ ४८३ | रुप्पि ८ महाहिमवंते...बृहत्क्षेत्र० १३३] १२१ मोत्तूण सगमबाहं पढमाए...कर्मप्र०१८३] ६४४ रुयगवरस्स उ मज्झे..[द्वीपसागर० ११२] २८२ ५११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy