________________
१८६
स्थानाङ्गसूत्रटीकाया: ग्रन्थान्तरेभ्य: साक्षितयोद्धृतानां पाठानामकारादिक्रमेण सूचिः
५९४
उद्धृतः पाठः पृष्ठाङ्कः । उद्धृतः पाठः
पृष्ठाकः अट्ठा १ णट्ठा २ हिंसा.....[आव० सं० ] ५४४|अत्तउवन्नासम्मि य तलायभेयम्मि..... अट्ठारस य सहस्सा....[बृहत्क्षेत्र० ३।२६] १३९/ [दशवै० नि० ८३]
४४३ अठुसभकूडतुल्ला सव्वे....बृहत्क्षेत्र० २९९] ७४८ अत्थं भासइ अरूहा..... [आव०नि०९२, अट्ठो त्ति जीए कज्ज..... बृहत्कल्प०६२८६] ५६४ विशेषाव०१११९] अडइ बहुं वहइ भरं .....[ ] ४५० | अत्थाभिमुहो नियओ....विशेषाव० ८०] ५९४ अडयालीसं निरया .....[विमान० १५] ६२७ अदितिः सुरसङ्घानां .....[ ]
७३० अडवण्णसयं तेवीस....बृहत्क्षेत्र० ३।४८] १३९ अद्दाऽसेसा साई ..... [ ] ६२९ अणंता गमा... समवायाङ्गे सू०१३७] अद्धमसणस्स सव्वंजणस्स....पिण्डनि० ६५०] ७६६ अणभिग्गहियकुदिट्ठी .... उत्तरा०२८।२६] ८६७ अद्धापच्चक्खाणं जं तं.....[आव०नि०१५९३] ८५८ अणसणमूणोयरिया .....दशवै० नि० ४७] ५११ अद्भुट्ठ अद्धपंचम... बृहत्सङ्ग्र० ६] १२२ अणहिगया जा तीसु..... विशेषाव० ३७७] ३१० अर्तण छिन्नसेसं पुवढेणं .....[ ] ५५८ अणिगृहियबलविरिओ..... [दशवै०नि० १८७, । अद्धेण छिन्नसेसं पुव्वद्धेणं....[ ] २७६ निशीथभा० ४३]
१०८ अधिकारिवशाच्छास्त्रे,.हरि० अष्टक०२।५] १८५ अणिमाद्यष्टविधं ......[ ]
८३८ | अनन्तान्यनुबध्नन्ति यतो .....[ ] ३२८ अणिमिस देवसहावा .....[ ]
५५२ | अनादिनिधनं ब्रह्म .....(वाक्यप० ११] ७२९ अणिसठं सामन्नं.....[पञ्चा०१३।१५] ८०४ अनुरक्तः १ शुचि २ दक्षो.....[ ] . ४५३ अणुगामिओऽणुगच्छइ गच्छंतं.....
| अनुलापो मुहुर्भाषा [अमरको० १६] ६९९ विशेषाव० ७१५] ६३३ / अनुवादादरवीप्सा-.... [ ]
११५ अणुजोजणमणुजोगो ....[विशेषाव० १३८६] ६ | अन्नं पानं च वस्त्रं ......[ ] ওওও अणुबद्धविग्गहो.....[बृहत्कल्प० १३१५] ४७१ अन्नतरमणिबत्तियकज्जं..[विशेषाव० १८१८] २५ अणुभासइ गुरुवयणं..... [आव० भा० २४९] ५९८ | अन्नन्नसरविसेसे उप्पायंतस्स.....[ ] ६७७ अणुमाणहेउदिटुंतसाहिया.....
अन्नविणिउत्तमन्नं... विशेषाव० २४३६] ३५ [आव० नि० ९४८]
४८६ | अन्नाणं सो बहिराइणं... (विशेषाव० १९५] ८४ अणुलोम-हेउ-.....[विशेषाव० १०४७]
| अन्ने वि य पायाला....बृहत्क्षेत्र० २।१२] ३८७ अणुवेलंधरवासा.....[बृहत्क्षेत्र० २।२२] ३८८ | अन्नेण घाइए दद्दुरम्मि.... बृहत्कल्प०६१३६] ६३५ अणुसमयमसंखेज्जा.....बृहत्सं० ३३५] १७८ | अन्नोन्नावेक्खाए ..... [पञ्चवस्तु० ६९९] ५८० अत एव च शुक्रस्य, .....[ ] ४९४ | अन्नोऽणन्नो ब्व गुणी...(विशेषाव० १५५९] १८ अत सातत्यगमने [पा० धा० ३८]
१६ अन्यथाऽनुपपन्नत्वं .....न्याया० २२] अतरंत-बाल-वुड्ढा.... [ओघनि० ६९२] २३४ | अन्यदेव हि सामान्य......[ ] अतवो न होइ...[बृहत्कल्प० ५२०६] २८० | अपज्जत्तगसुहुम-... [भगवती०३४।१।३८] २९९ अतीता-ऽनागता-ऽऽकार-......[ ] ६७१ अपरक्कमो तवस्सी...[व्यव०भा० ४४४०] ५४७
४४५ ६७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org