________________
तृतीयं परिशिष्टम्- टिप्पनानि
१७१
जाव सुपरिनिट्ठिए पंचण्हं खंडियसयाणं सायस्स य कुटुंबस्स आहेवच्चं जाव विहरइ ।
१६. तए णं समणे भगवं महावीरे जाव समोसढे । जाव परिसा पज्जुवासइ ।
१७. तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लद्धट्ठस्स समाणस्स अयमेयारूवे जाव समुप्पज्जित्था-‘एवं खलु समणे णायपुत्ते पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं जाव इहमागए जाव दूतिपलासए चेतिए अहापडिरूवं जाव विहरति । तं गच्छामि णं समणस्स नायपुत्तस्स अंतियं पाउब्भवामि, इमाइं च णं एयारूवाई अट्ठाई जाव वागरणाई पुच्छिस्सामि, तं जइ मे से इमाइं एयारूवाइं अट्ठाई जाव वागरणाई वागरेहिति तो णं वंदीहामि नमसीहामि जाव पज्जुवासीहामि । अह मे से इमाइं अट्ठाई जाव वागरणाइं नो वागरेहिति तो णं एतेहिं चेव अटेहि य जाव वागरणेहि य निप्पट्ठपसिणवागरणं करिस्सामि' त्ति कटु एवं संपेहेइ, ए० सं० २ ण्हाए जाव सरीरे साओ गिहाओ पडिनिक्खमति, पडि०२ पादविहारचारेणं एगेणं खंडियसएणं सद्धिं संपरिवुडे वाणियग्गामं नगरं मझमझेणं निग्गच्छइ, नि०२ जेणेव दूतिपलासए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवा०२ समणस्स भगवतो महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वदासि-जत्ता ते भंते ! जवणिजं अव्वाबाहं फासुयविहारं ? सोमिला! जत्ता वि मे, जवणिज पि मे, अव्वाबाहं पि मे, फासुयविहारं पि मे ।
१८. किं ते भंते ! जत्ता ? सोमिला ! जं मे तव-नियम-संजम-सज्झाय-झाणावस्सगमादीएसु जोएसु जयणा सेत्तं जत्ता ।
१९. किं ते भंते ! जवणिज ? सोमिला ! जवणिज्जे दुविहे पन्नते, तं जहा-इंदियजवणिजे य नोइंदियजवणिजे य ।
२०. से किं तं इंदियजवणिजे ? इंदियजवणिजे-जं मे सोतिदियचक्खिंदिय-घाणिंदिय-जिभिंदियफासिंदियाई निरुवहयाई वसे वटुंति, सेत्तं इंदियजवणिज्जे ।
२१. से किं तं नोइंदियजवणिज्जे ? नोइंदियजवणिजे- जं मे कोह-माण-माया-लोभा वोच्छिन्ना, नो उदीरेंति, सेत्तं नोइंदियजवणिजे । से तं जवणिजे ।
२२. किं ते भंते ! अव्वाबाहं ? सोमिला ! जं मे वातिय-पित्तिय-सेंभिय-सन्निवातिया विविहा रोगायंका सरीरगया दोसा उवसंता, नो उदीरेंति, सेत्तं अव्वाबाहं ।
२३. किं ते भंते ! फासुयविहारं ? सोमिला ! जं णं आरामेसु उज्जाणेसु देवकुलेसु सभासु पवासु इत्थी-पसु-पंडगविवज्जियासु वसहीसु फासुएसणिज्जं पीढ-फलग-सेजा-संथारगं उवसंपज्जित्ताणं विहरामि, सेत्तं फासुयविहारं ।
२४. [१] सरिसवा ते भंते ! किं भक्खेया, अभक्खेया ? सोमिला ! सरिसवा मे भक्खेया वि, अभक्खेया वि ।
[२] से केणट्टेणं भंते ! एवं वुच्चइ सरिसवा मे भक्खेया वि, अभक्खेया वि ? से नूणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org