SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ दशममध्ययनं दशस्थानकम् । [सू० ७१०-७१३] हव्वमागच्छंति ९, पुरिसधम्मातो वा मे उत्तरिते ओहोधिते णाणदंसणे समुप्पन्ने १० । [टी०] असंवरस्यैव विशेषमाह - दसहीत्यादि स्पष्टम्, नवरम् अहमंतीति अहम् अंती इति अन्तो जात्यादिप्रकर्षपर्यन्तोऽस्यास्तीत्यन्ती, अहमेव जात्यादिभिरुत्तमतया पर्यन्तवर्त्ती, अथवाऽनुस्वारः प्राकृततयेति अहम् अति: अतिशयवानिति एवंविधोल्लेखेन 5 थंभिज्जत्ति स्तभ्नीयात् स्तब्धो भवेत्, माद्येदित्यर्थः, यावत्करणात् 'बलमएण रूवमएण सुयमएण तवमएण लाभमएणेति दृश्यम्, तथा नागसुवन्न त्ति नागकुमाराः सुपर्णकुमाराश्च, वा विकल्पार्थः, मे मम अन्तिकं समीपं हव्वं शीघ्रमागच्छन्तीति, पुरुषाणां प्राकृतपुरुषाणां धर्मो ज्ञानपर्यायलक्षणस्तस्माद्वा सकाशात् उत्तर: प्रधान: स एवौत्तरिकः, आहोधिए त्ति नियतक्षेत्रविषयोऽवधिस्तद्रूपं ज्ञानदर्शनं प्रतीतमिति 10 [सू० ७११] दसविधा समाधी पन्नत्ता, तं जहा - पाणातिवायवेरमणे मुसा [ वायवेरमणे] अदिन्ना [ दाणवेरमणे] मेहुण [ वेरमणे] परिग्गह [ वेरमणे ] रितासमिती भासासमिती एसणासमिती आताण[भंडमत्तणिक्खेवणासमिती] उच्चारपासवणखेलसिंघाणगपरिट्ठावणितासमिती । । सविधा असमाधी पन्नत्ता, तंजहा-पाणातिवाते जाव परिग्गहे, रिताऽसमिती 15 जाव उच्चारपासवणखेलसिंघाणगपरिट्ठावणिताऽसमिती । [सू० ७१२] दसविधा पव्वज्जा पन्नत्ता, तंजहाछंदा रोस परिजुन्ना, सुविणा पडिस्सुता चेव । सारणिता रोगिणिता, अणाढिता देवसन्नत्ती ॥ १५१ ॥ वच्छबंधिता । दसविधे समणधम्मे पन्नत्ते, तंजहा खंती, मुत्ती, अज्जवे, मद्दवे, लाघवे, सच्चे, संजमे, तवे, चिताते, बंभचेरवासे । सविधे वेयावच्चे पन्नत्ते, तंजहा - आयरियवेयावच्चे, उवज्झायवेयावच्चे, थेर[वेयावच्चे], तवस्सि [वेयावच्चे], गिलाण [ वेयावच्चे], सेह [वेयावच्चे], कुल[वेयावच्चे], गण[वेयावच्चे], संघवे [ यावच्चे], साधम्मियवेयावच्चे | १. इतः परं भां० प्रतेः पत्राणि न सन्ति ॥ Jain Education International ८१५ For Private & Personal Use Only 20 25 www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy