SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ७७२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे इत्यादि गाथापश्चार्द्धम्, पूर्वार्द्धं त्विदमस्या:- अटुंतकडा रामा एगो पुण बंभलोयकप्पम्मि [समवायाङ्गे सू० १५८ गा० १४०] त्ति । सिज्झिस्सइ आगमिस्से णं ति आगमिष्यति काले सेत्स्यति, णमिति वाक्यालङ्कारे तृतीया वेयमिति । तथा जंबूदीवेत्यादावागाम्युत्सर्पिणीसूत्रे एवं जहा समाए इत्याद्यतिदेशवचनमेवमेव 5 भावनीयं यावत् प्रतिवासुदेवसूत्रं महाभीमसेन: सुग्रीवश्चापश्चिमः इत्येतदन्तम् । तथा एते गाहा, एते अनन्तरोदिता नव प्रतिशत्रवः कित्तीपुरिसाणं ति कीर्तिप्रधाना: पुरुषा: कीर्तिपुरुषास्तेषाम्, चक्कजोहि त्ति चक्रेण योद्धं शीलं येषां ते चक्रयोधिन:, हम्मीहंति त्ति हनिष्यन्ते स्वचक्रैरिति । [सू० ६७३] एगमेगे णं महानिधी णव णव जोयणाई विक्खंभेणं पण्णत्ते। 10 रन्नो णं चाउरंतचक्कवट्टिस्स नव महानिहीओ पन्नत्ता, तंजहा णेसप्पे पंडुयए, पिंगलते सव्वरयण महपउमे । काले य महाकाले, माणवग महानिधी संखे ॥११७॥ णेसप्पम्मि निवेसा, गामागर-नगर-पट्टणाणं च । दोणमुह-मडंबाणं, खंधाराणं गिहाणं च ॥११८॥ गणितस्स य बीयाणं, माणुम्माणस्स जं पमाणं च । धन्नस्स य बीयाणं, उप्पत्ती पंडुते भणिया ॥११९॥ सव्वा आभरणविही, पुरिसाणं जा य होति महिलाणं । आसाण य हत्थीण य, पिंगलगनिहिम्मि सा भणिता ॥१२०॥ रयणाई सव्वरतणे, चोद्दस पवराई चक्कवट्टिस्स । 20 उप्पजंति एगेंदियाइं पंचेंदियाइं च ॥१२१॥ वत्थाण य उप्पत्ती, निप्फत्ती चेव सव्वभत्तीणं । रंगाण य धोव्वाण य, सव्वा एसा महापउमे ॥१२२॥ काले कालण्णाणं, भव्वपुराणं च तीसु वासेसु । सिप्पसतं कम्माणि य, तिन्नि पयाए हितकराई ॥१२३॥ १. प्रवचनसारोद्धारेऽपि [गा० १२१८-१२३१] संगृहीता इमाः सर्वा अपि चतुर्दश गाथाः ।। 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy