________________
[सू० ६५३-६५६]
अष्टममध्ययनम् अष्टस्थानकम् ।
७६१
कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रये च तस्मिन् भवत्यनाहारको नियमाद् ॥ [प्रशम० २७६-२७७] इति । वाङ्मनसोस्त्वप्रयोक्तैव, प्रयोजनाभावादिति, अतोऽभिहितमष्टौ समया: यस्मिन् सोऽष्टसमय:, स एवऽष्टसामयिक: केवलिन: समुद्घातः केवलिसमुद्घातो न शेष इति ।
5 - [सू० ६५३] समणस्स णं भगवतो महावीरस्स अट्ठ सया अणुत्तरोववातिताणं गतिकल्लाणाणं जाव आगमेसिभदाणं उक्कोसिता अणुत्तरोववातितसंपता होत्था।
[सू० ६५४] अट्ठविधा वाणमंतरदेवा पन्नत्ता, तंजहा- पिसाया, भूता, जक्खा, रक्खसा, किन्नरा, किंपुरिसा, महोरगा, गंधव्वा । एतेसि णं अट्ठविहाणं वाणमंतरदेवाणं अट्ठ चेतितरुक्खा पन्नत्ता, तंजहा- 10 कलंबो उ पिसायाणं, वडो जक्खाण चेतितं । तुलसी भूयाण भवे, रक्खसाणं च कंडओ ॥११॥ असोगो किन्नराणं च, किंपुरिसाण य चंपतो । नागरुक्खो भुयगाणं, गंधव्वाण य तेंदुओ ॥११२॥ [सू० ६५५] इमीसे रतणप्पभाते पुढवीते बहुसमरमणिजाओ भूमिभागाओ 15 अट्ट जोयणसते उड्डमबाहाते सूरविमाणे चारं चरति ।
[सू० ६५६] अट्ट नक्खत्ता चंदेणं सद्धिं पमई जोगं जोतेंति, तंजहाकत्तिता, रोहिणी, पुणव्वसू, महा, चित्ता, विसाहा, अणुराधा, जेट्टा ।
[टी०] अनन्तरं केवलिनां समुद्घातवक्तव्यतोक्ता, अथाकेवलिनां गुणवतां देवत्वं भवतीति देवाधिकारवत् समणस्सेत्यादि सूत्रपञ्चकं सुगमम्, नवरम् अनुत्तरेषु 20 विजयादिविमानेषूपपातो येषामस्ति तेऽनुत्तरोपपातिकास्तेषां साधूनामिति गम्यते, तथा गति: देवगतिलक्षणा कल्याणा येषाम्, एवं स्थितिरपि, तथा आगमिष्यद् भद्रं निर्वाणलक्षणं येषां ते तथा, तेषाम् ।
चैत्यवृक्षा मणिपीठिकानामुपरिवर्त्तिन: सर्वरत्नमया उपरिच्छत्र-ध्वजादिभिरलङ्कृता: सुधादिसभानामग्रतो ये श्रूयन्ते त एत इति सम्भाव्यते, ये तु
25
१. अकेव जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org