SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ३१४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे भावः, प्रथमविकल्पे प्रधानतरं तपो द्वितीयेऽप्रधानतरम्, तृतीये प्रधानम्, चतुर्थेऽप्रधानमिति । [सू० २४४] चउब्विहा तणवणस्सतिकाइया पन्नत्ता, तंजहा- अग्गबीया, मूलबीया, पोरबीया, खंधबीया ।। 5 [टी०] अनन्तरं वनस्पत्यवयवखादका घुणाः प्ररूपिता इति वनस्पतिमेव प्ररूपयन्नाह चउव्विहेत्यादि, वनस्पतिः प्रतीतः, स एव कायः शरीरं येषां ते वनस्पतिकायाः, त एव वनस्पतिकायिकाः, तृणप्रकारा वनस्पतिकायिकास्तुणवनस्पतिकायिका बादरा इत्यर्थः, अग्रं बीजं येषां ते अग्रबीजा: कोरण्टकादयः, अग्रे वा बीजं येषां तेऽग्रबीजाः व्रीह्यादयः, मूलमेव बीजं येषां ते मूलबीजा: उत्पलकन्दादयः, एवं पर्वबीजा इक्ष्वादयः, 10 स्कन्धबीजाः सल्लक्यादयः, स्कन्धः स्थुडमिति, एतानि च सूत्राणि नान्यव्यवच्छे दनपराणि, तेन बीजरुह-सम्मूर्छ नजादीनां नाभावो मन्तव्यः, सूत्रान्तरविरोधादिति । [सू० २४५] चउहिं ठाणेहिं अहुणोववन्ने णेरइए णिरयलोगंसि इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तते । 15 अहुणोववन्ने णेरइए णिरयलोगंसि समुन्भूयं वेयणं वेयमाणे इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते,, णो चेव णं संचातेति हव्वमागच्छित्तते । अहुणोववन्ने णेरइए निरयलोगंसि णिरयपालेहिं भुजो भुजो अहिट्ठिजमाणे इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तते । अहणोववन्ने णेरइए णिरयवेयणिजंसि कम्मंसि अक्खीणंसि अवेतितंसि अणिजिन्नंसि 20 इच्छेजा [माणुसं लोगं हव्वमागच्छित्तते], नो चेव णं संचाएइ [हव्वमागच्छित्तते] ३॥ एवं णिरयाउअंसि कम्मंसि अक्खीणंसि जाव णो चेव णं संचातेति हव्वमागच्छित्तते ४। इच्चेतेहिं चउहिं ठाणेहिं अहुणोववन्ने नेरतिते जाव नो चेव णं संचातेति हव्वमागच्छित्तए । [टी०] अनन्तरं वनस्पतिजीवानां चतु:स्थानकमुक्तम्, अधुना 25 जीवसाधर्म्यान्नारकजीवानाश्रित्य तदाह- चउहीत्यादि सुगमम्, केवलं ठाणेहिं ति १. कोरिण्ट' पा० जे२ ॥ २. स्कन्धश्च स्थुड जे१ ॥ ३. समहब्भूयं भां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy