SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ आ.श्री अभयदेवसूरिविरचितटीकाविभूषितं स्थानाङ्गसूत्रम् । अथ चतुर्थमध्ययनं चतुःस्थानकम् । [ प्रथम उद्देशकः । ] [सू० २३५] चत्तारि अंतकिरियाओ पन्नत्ताओ, तंजहातत्थ खलु इमा पढमा अंतकिरिया- अप्पकम्मपच्चायाते यावि भवति, 5 से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते संजमबहुले संवरबहुले समाहिबहुले लूहे तीरट्ठी उवहाणवं दुक्खक्खवे तवस्सी, तस्स णं णो तहप्पगारे तवे भवति, णो तधप्पगारा वेयणा भवति, तधप्पगारे पुरिसजाते दीहेणं परितातेणं सिज्झति बुज्झति मुच्चति परिणिव्वाति सव्वदुक्खाणमंतं करेइ, जहा से भैरहे राया चाउरंतचक्कवट्टी, पढमा अंतकिरिया १। ' अहावरा दोच्चा अंतकिरिया- महाकम्मपच्चायाते यावि भवति, से णं मुंडे भवित्ता अगाराओ अणगारितं पव्वतिते संजमबहले संवरबहले जाव उवधाणवं दुक्खक्खवे तवस्सी, तस्स णं तहप्पगारे तवे भवति, तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाते निरुद्धणं परितातेणं सिज्झति जाव अंतं करेति, जहा से गतसूमाले अणगारे, दोच्चा अंतकिरिया । अहावरा तच्चा अंतकिरिया- महाकम्मपच्चायाते यावि भवति, से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते, जहा दोच्चा, नवरं दीहेणं परितातेणं सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा से सणंकुमारे राया चाउरंतचक्कवट्टी, तच्चा अंतकिरिया ३।। ___ अहावरा चउत्था अंतकिरिया- अप्पकम्मपच्चायाते यावि भवति, से णं 20 मुंडे भवित्ता जाव पव्वतिते संजमबहले जाव तस्स णं णो तहप्पगारे तवे भवति, णो तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाते णिरुद्धणं परितातेणं सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा सा मरुदेवा भगवती, चउत्था अंतकिरिया ४। _[टी०] व्याख्यातं तृतीयमध्ययनम्, अधुना सङ्ख्याक्रमसंबद्धमेव चतुःस्थानकाख्यं 25 चतुर्थमारभ्यते, अस्य चायं पूर्वेण सह विशेषसम्बन्धः- अनन्तराध्ययने विचित्रा । १. भरतचक्रवर्तिनः कथा अन्याश्च सूत्रे टीकायां च सूचिताः सर्वा अपि कथाः प्रथमपरिशिष्टे टिप्पनेषु द्रष्टव्याः॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy