SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि उग्घाडेसि ताणि य कवाडाणि, सयणस्स पच्चयनिमित्तं चालणीए उदगं छोढूण दरिसिज्जासि, तओ चालणी फुसियमवि ण गिलिहिति, एवं आसासेऊण णिग्गओ देवो, णयरदाराणि अणेण ठवियाणि, णायरजणो य अद्दण्णो, इओ य आगासे वाया होइ ‘णागरजणा मा णिरत्थयं किलिस्सह, जा सीलवई चालणीए छूटं उदगं ण गिलति सा तेण उदगेण दारं अच्छोडेइ, तओ दारं उग्घाडिज्जिस्सति', तत्थ बहुयाओ सेट्ठिसत्थवाहादीणं धूयसुण्हाओ ण सक्कंति पलयंपि लहिउं, ताहे सुभद्दा सयणं आपुच्छइ, अविसजंताण य चालणीए उदयं छोढूण तेसिं पाडिहरं दरिसेइ, तओ विसज्जिया, उवासिआओ एवं चिंतिउमाढत्ताओ- जहा एसा समणपडिलेहिया उग्घाडेहिति, ताए चालणीए उदयं छूढ, ण गिलइ त्ति पिच्छित्ता विसन्नाओ, तओ महाजणेण सक्कारिजंती तं दारसमीवं गया, अरहंताणं नमोकाऊण उदएण अच्छोडिया कवाडा, महया सद्देणं कोंकारवं करेमाणा तिन्नि वि गोपुरदारा उग्घाडिया, उत्तरदारं चालणिपाणिएणं अच्छोडेऊण भणइ जा मया सरिसी सीलवई होहिति सा एयं दारं उग्घाडेहिति, तं अज्जवि ढक्कियं चेव अच्छइ, पच्छा णायरजणेण साहुकारो कओ- अहो महासइ त्ति, अहो जयइ धम्मो त्ति । एयं लोइयं, चरणकरणाणुओगं पुण पडुच्च वेयावच्चादिसु अणुसासियव्वा, उज्जुत्ता अणुजुत्ता य संठवेयव्वा जहा सीलवंताणं इह लोए एरिसं फलमिति । अमुमेवार्थमुपदर्शयन्नाह साहुक्कारपुरोगं जह सा अणुसासिया पुरजणेणं । वेयावच्चाईसु वि एव जयंते णुवोहेजा ॥७४॥ व्या० साधुकारपुरःसरं यथा सुभद्रा अनुशासिता सद्गुणोत्कीर्तनेनोपबृंहिता, केन ?पुरजनेन नागरिकलोकेन, वैयावृत्यादिष्वपि-आदिशब्दात् स्वाध्यायादिपरिग्रहः, एवं यथा सा सुभद्रा यतमानान् उद्यमवतः, किम् ?- उपबृंहयेत्, सुद्गुणोत्कीर्तनेन तत्परिणामवृद्धिं कुर्यात्, यथाभरहेणवि पुव्वभवे वेयावच्चं कयं सुविहियाणं । सो तस्स फलविवागेण आसी भरहाहिवो राया ॥१॥ भुंजित्तु भरहवासं सामण्णमणुत्तरं अणुचरित्ता । अट्ठविहकम्ममुक्को भरहनरिंदो गओ सिद्धिं'। इति गाथार्थः ॥" - दशवै० हारि० ॥ [पृ०४४१] “पुच्छाए कोणिओ खलु निस्सावयणमि गोयमस्सामी । नाहियवाई पुच्छे जीवत्थित्तं अणिच्छंतं ॥७८॥ व्या० पृच्छायां प्रश्न इत्यर्थः, कोणिकः श्रेणिकपुत्रः खलूदाहरणम् [ ]। जहा तेण सामी पुच्छिओ-चक्कवट्टिणो अपरिचत्तकामभोगा कालमासे कालं किच्चा कहिं उववजति ?, सामिणा भणियं-अहे सत्तमीए चक्कवट्टीणो उववजंति, ताहे भणइ- अहं कत्थ उववज्जिस्सामि ?, सामिणा भणियं-तुमं छट्ठीपुढवीए, सो भणइ- अहं सत्तमीए किं न उववज्जिस्सामि?, सामिणा भणियं-सत्तमीए चक्कवट्टिणो उववजंति, ताहे सो भणइ-अहं किं न होमि चक्कवट्टी ? ममवि चउरासी दन्तिसयसहस्साणि, सामिणा भणियं-तव रयणाणि निहीओ य णत्थि, ताहे सो कित्तिमाइं रयणाई करित्ता ओवतिउमारद्धो, तिमिसगुहाए पविसिउं पवत्तो, भणिओ य किरिमालएणंवोलीणा चक्कट्टिणो बारसवि, विणस्सिहिसि तुमं, वारिजंतो वि ण ठाई, पच्छा कयमालएण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy