SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि तवावि भयणीभाणिज्जीओ अत्थि, तेण भणिआ-एक्काए ववत्थाए मुयामि, जइ णवरं जम्मि दिवसे परिणेज्जसि तद्दिवसं चेव भत्तारेण अणुग्घाडिया समाणी मम सयासं एहिसि तो मुयामि, तीए भणिओएवं हवउ त्ति, तेण विसज्जिआ अन्नया परिणीआ, जाहे अपवरके पवेसिआ ताहे भत्तारस्स सब्भावं कहेइ, विसज्जिया वच्चइ, पट्ठिया आरामं, अंतरा अ चोरेहिं गहिया, तेसिपि सम्भावो कहिओ, मुक्का, गच्छंतीए अंतरा रक्खसो दिट्ठो, जो छण्हं मासाणं आहारेइ, तेण गहिया, कहिए मुक्का, गया आरामियसगासं, तेण दिट्ठा, सो संभंतो भणइ-कहमागयासि ?, ताए भणिअं- मया कओ सो पुव्विं समओ, सो भणइ- कहं भत्तारेण मुक्का ?, ताहे तस्स तं सव्वं कहिअं, अहो सच्चपइन्ना एसा महिल त्ति, एत्तिएहिं मुक्का, किहाहं दुहामि त्ति तेण विमुक्का, पडियंती अ गया सव्वेसिं तेसिं मझेणं, आगता तेहिं सव्वेहि मुक्का, भत्तारसगासं अणहसमग्गा गया । ताहे अभओ तं जणं पुच्छइ-अक्खह एत्थ केण दुक्करं कयं ?, ताहे इस्सालुया भणंति- भत्तारेणं, छुहालुया भणंतिरक्खसेणं, पारदारिया भणंति-मालागारेणं, हरएिसेण भणिअं- चोरेहिं, पच्छा सो गहिओ, जहा एस चोरो त्ति। एतावत्प्रकृतोपयोगि । जहा अभएण तस्स चोरस्स उवाएण भावो णाओ एवमिहवि सेहाणमुवट्ठायंतयाणं उवाएण गीअत्थेण विपरिणामादिणा भावो जाणिअव्वो त्ति, किं एए पव्वावणिज्जा नव त्ति, पव्वाविएसुवि तेसु मुंडावणाइसु एमेव विभासा, यदुक्तम्- पव्वाविओ सियत्ति अ मुंडावेउं न कप्पइ इत्यादि। कहाणयसंहारो पुण-चोरो सेणियस्स उवणीओ, पुच्छिएण सब्भावो कहिओ, ताहे रण्णा भणियं-जइ नवरं एयाओ विजाओ देहि तो न मारेमि, देमि त्ति अब्भुवगए आसणे ट्ठिओ पढई, न ठाई, राया भणई- किं न ठाई ?, ताहे तं मायंगो भणइ- जहा अविणएणं पढसि, अहं भूमीए तुमं आसणे, णीयतरे उवविठ्ठो, ठियातो सिद्धाओ य विजाओ त्ति । कृतं प्रसङ्गेन ।” - दशवै० हारि० । पृ०४३९] "उक्तमुपायद्वारमधुना स्थापनाद्वारमभिधित्सुराह- ठवणाकम्मं एक्कं दिटुंतो तत्थ पोंडरीअं तु । अहवाऽवि सन्नढक्कणहिंगुसिवकयं उदाहरणं ॥६७॥ व्या० स्थाप्यते इति स्थापना तया तस्यास्तस्यां वा कर्म सम्यगभीष्टार्थप्ररूपलक्षणा क्रिया स्थापनाकर्म, एक मिति तज्जात्यपेक्षया दृष्टान्तो निर्दशनं तत्र स्थापनाकर्मणि पौण्डरीकं तु तुशब्दात्तथाभूतमन्यच्च, तथा च पौण्डरीकाध्ययने पौण्डरीकं प्ररूप्य प्रक्रिययैवान्यमतनिरासेन स्वमतं स्थापितमिति, अथवेत्यादि पश्चार्द्धं सुगमम्, लौकिकं चेदमिति गाथाक्षरार्थः ॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम्- जहा एगम्मि णगरे एगो मालायारो सण्णाइओ करंडे पुप्फे घेत्तूण वीहीए एइ, सो अईव अच्चइओ, ताहे तेण सिग्धं वोसिरिऊणं सा पुप्फपिडिगा तस्सेव उवरि पल्हत्थिया, ताहे लोओ पुच्छइ-किमेयंति ?, जेणित्थ पुप्फाणि छड्डेसि त्ति, ताहे सो भणइ-अहं आलोविओ, एत्थ हिंगुसिवो नाम, एतं तं वाणमंतरं हिंगसिवं नाम उप्पन्नं, लोएण परिग्गहियं, पूया से जाया, खाइगयं अज्जवि तं पाडलिपुत्ते हिंगुसिवं नाम वाणमंतरं । एवं जइ किंचि उड्डाहं पावयणीयं कयं होज्जा केणवि पमाएण ताहे तहा पच्छाएयव्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy