SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ [सू० ४९०-४९७] षष्ठमध्ययनं षट्स्थानकम् । ६०९ च सति, तयोश्च सतो: सातासाते स्तस्तत्क्षयश्च प्रायश्चित्ताद् भवतीतीन्द्रियार्थानिन्द्रियसंवरासंवरौ सातासाते प्रायश्चित्तं च प्ररूपयन् सूत्रषट्कमाह, सुगमं चेदम्, नवरं छ इंदियत्थ त्ति मनस आन्तरकरणत्वेन करणत्वात् करणस्य चेन्द्रियत्वात् तन्त्रान्तररूढ्या वा मनस इन्द्रियत्वात् तद्विषयस्येन्द्रियार्थत्वेन षडिन्द्रियार्था इत्युक्तम्, तत्र श्रोत्रेन्द्रियादीनामा विषयाः शब्दादय:, नोइंदियत्थ त्ति औदारिकादित्वार्थ- 5 परिच्छेदकत्वलक्षणधर्मद्वयोपेतमिन्द्रियं तस्यौदारिकादित्वधर्मलक्षणदेशनिषेधात् नोइन्द्रियं मनः सादृश्यार्थत्वाद्वा नोशब्दस्यार्थपरिच्छेदकत्वेनेन्द्रियाणां सदृशमिति तत्सहचरमिति वा नोइन्द्रियं मनस्तस्यार्थो विषयो जीवादि: नोइन्द्रियार्थ इति । श्रोत्रेन्द्रियद्वारेण मनोज्ञशब्दश्रवणतो यत् सातं सुखं तच्छ्रोत्रेन्द्रियसातमेवं शेषाण्यपि, तथा यदिष्टचिन्तनतस्तन्नोइन्द्रियसातमिति । 10 __ आलोचनाहँ यद् गुरुनिवेदनया शुद्ध्यति, प्रतिक्रमणाहँ यद् मिथ्यादुष्कृतेन, तदुभया« यदालोचना-मिथ्यादुष्कृताभ्याम्, विवेका/ यत् परिष्ठापिते आधाकर्मादौ शुद्ध्यति, व्युत्सर्गार्ह यत् कायचेष्टानिरोधत:, तपोऽहं यन्निर्विकृतिकादिना तपसेति। [सू० ४९०] छव्विहा मणुस्सा पन्नत्ता, तंजहा-जंबूदीवगा, धायइसंडदीवपुरथिमद्धगा, धायइसंडदीवपच्चत्थिमद्धगा, पुक्खरवरदीवड्ड- 15 पुरथिमद्धगा, पुक्खरवरदीवडपच्चत्थिमद्धगा, अंतरदीवगा । अहवा छव्विहा मणुस्सा पन्नत्ता, तंजहा-समुच्छिममणुस्सा ३-कम्मभूमगा १, अकम्मभूमगा २, अंतरदीवगा ३ । गब्भवक्कंतियमणुस्सा ३-कम्मभूमगा १, अकम्मभूमगा २, अंतरदीवगा ३ । [सू० ४९१] छव्विहा इड्डीमंता मणुस्सा पन्नत्ता, तंजहा-अरहंता चक्कवट्टी 20 बलदेवा वासुदेवा चारणा विजाधरा । छव्विहा अणिड्डीमंता मणुस्सा पन्नत्ता, तंजहा-हेमवतगा हेरन्नवतगा हरिवस्सगा रम्मगवस्सगा कुरुवासिणो अंतरदीवगा ।। [सू० ४९२] छव्विधा ओसप्पिणी पन्नत्ता, तंजहा-सुसमसुसमा जाव दुस्समदुस्समा । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy