SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 5 ५०८ 15 भन्नइ य तहोरालं वित्थरवंतं वणस्सतिं पप्प | पईए नत्थि अन्नं द्दहमेत्तं विसालं ति ॥ उरलं थेवपदेसोवचियं पि महल्लगं जहा भिंडं । मंसट्ठिण्हारुबद्धं ओरालं समयपरिभासा ॥ [ ] इति वेउव्विय त्ति विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां भवं वैक्रियम्, उक्तं च आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे विवहा व विसिट्ठा वा किरिया विक्विरिय तीएं जं भवं तमिह । वेव्वियं तयं पुण नारग- देवाण पगतीए ॥ [ ] इति, विविधं विशिष्टं वा कुर्वन्ति तदिति वैकुर्विकमिति वा । आहार ि 10 तथाविधकार्योत्पत्तौ चतुर्द्दशपूर्वविदा योगबलेनाऽऽ हियत इत्याहारकम् उक्तं चकज्जम्मि सप्पन्ने सुयकेवलिणा विसिट्ठलद्धीए । जं एत्थं आहरिज्जइ भांति आहारगं तं तु ॥ [ पाणिदयरिद्धिसंदरिसणत्थमत्थोवगहणहेउं वा । संसयवोच्छेयत्थं गमणं जिणपायमूलम्मि ॥ [ ] कार्याणि चामूनि 1 कार्यसमाप्तौ पुनर्मुच्यते याचितोपकरणवदिति । तेयए त्ति तेजसो भावस्तैजसम्, उष्मादिलिङ्गसिद्धम्, उक्तं च सव्वस्स उम्हसिद्धं रसादिआहारपागजणगं च । तेयगलद्धिनिमित्तं च तेयगं होइ नायव्वं ॥ [ कम्मति कर्म्मणो विकारः कार्म्मणम्, सकलशरीरकारणमिति, उक्तं च20 कम्मविगारो कम्मणमट्ठविहविचित्तकम्मनिप्फन्नं । Jain Education International ] सव्वेसिं सरीराणं कारणभूयं मुणेयव्वं ॥ [ ] ति । औदारिकादिक्रमश्च यथोत्तरं सूक्ष्मत्वात् प्रदेशबाहुल्याच्चेति । तथा सर्वाण्यपि बादरबोन्दिधराणि पर्याप्तकत्वेन स्थूराकारधारीणि कलेवराणि शरीराणि मनुष्यादीनां पञ्चादिवर्णादीन्यवयवभेदेनेति, अक्षिगोलकादिषु तथैवोपलब्धेः । दोगंध त्ति सुरभि - 25 दुरभिभेदात्, अट्ठफास त्ति कठिन-मृदु- शीतोष्ण-गुरु-लघु-स्निग्ध- रूक्षभेदादिति, अबादरबोन्दिधराणि तु न नियतवर्णादिव्यपदेश्यानि, अपर्याप्तत्वेनावयवविभागाभावादिति । For Private & Personal Use Only ति www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy