SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ [सू० ३५६] चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । ४७५ धान्यसङ्कर्षितसमानेति, इह च पुञ्जितादेर्धान्यविशेषणस्य परनिपात: प्राकृतत्वादिति॥ [सू० ३५६] चत्तारि सन्नाओ पन्नत्ताओ, तंजहा-आहारसन्ना, भयसन्ना, मेहणसन्ना, परिग्गहसन्ना १ ।। चउहिं ठाणे हिं आहारसन्ना समुप्पजति, तंजहा-ओमकोढताते, छुहावेयणिजस्स कम्मस्स उदएणं, मतीते, तदह्रोवओगेणं २ । चउहि ठाणेहिं भयसन्ना समुप्पजति, तंजहा-हीणसत्तताते, भयवेयणिज्जस्स कम्मस्स उदएणं, मतीते, तदट्ठोवओगेणं ३ । चउहि ठाणेहिं मेहुणसन्ना समुप्पजति, तंजहा-चितमंससोणिययाए, मोहणिजस्स कम्मस्स उदएणं, मतीते, तदट्ठोवओगेणं ४ । चउहिं ठाणेहिं परिग्गहसन्ना समुप्पजति, तंजहा-अविमुत्तयाए, 10 लोभवेयणिजस्स कम्मस्स उदएणं, मतीते, तदट्ठोवओगेणं ५ । [टी०] इयं च प्रव्रज्या एवं विचित्रा संज्ञावशाद्भवतीति संज्ञानिरूपणाय सूत्रपञ्चकं चत्तारीत्यादि व्यक्तम्, केवलं संज्ञानं संज्ञा चैतन्यम्, तच्चासातवेदनीयमोहनीयकम्र्मोदयजन्यविकारयुक्तमाहारसंज्ञादित्वेन व्यपदिश्यत इति, तत्राहारसंज्ञा आहाराभिलाष:, भयसंज्ञा भयमोहनीयसम्पाद्यो जीवपरिणामः, मैथुनसंज्ञा 15 वेदोदयजनितो मैथुनाभिलाष:, परिग्रहसंज्ञा चारित्रमोहोदयजनित: परिग्रहाभिलाष इति। अवमकोष्ठतया रिक्तोदरतया, मत्या आहारकथाश्रवणादिजनितया, तदर्थोपयोगेन सततमाहारचिन्तयेति । हीनसत्त्वतया सत्त्वाभावेन, मति: भयवार्ताश्रवण-भीषणदर्शनादिजनिता बुद्धिः, तया, तदर्थोपयोगेन इहलोकादिभयलक्षणार्थपर्यालोचनेनेति । 20 चिते उपचिते मांस-शोणिते यस्य स तथा, तद्भावस्तत्ता, तया चित- । मांसशोणिततया, मत्या सुरतकथाश्रवणादिजनितबुद्ध्या, तदर्थोपयोगेन मैथुनलक्षणार्थानुचिन्तनेनेति ।। अविमुक्ततया सपरिग्रहतया, मत्या सचेतनादिपरिग्रहदर्शनादिजनितबुद्ध्या, तदर्थोपयोगेन परिग्रहानुचिन्तनेनेति । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy