SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ [सू० ३२५] चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । शङ्कितः एकभावविषयसंशययुक्तः, काङ्क्षितो मतान्तरमपि साध्वितिबुद्धिः, विचिकित्सितः फलं प्रति शङ्कावान्, भेदसमापन्नो बुद्धेर्द्वैधीभावापन्न एवमिदं सर्वं जिनशासनोक्तमन्यथा वेति, कलुषसमापन्नो नैतदेवमिति विपर्यस्त इति, न श्रद्धत्ते सामान्येनैवमिदमिति, नो प्रत्येति प्रतिपद्यते प्रीतिद्वारेण, नो रोचयति अभिलाषातिरेकेणासेवनाभिमुखतयेति, मनः चित्तमुच्चावचम् असमञ्जसं निगच्छति 5 याति, करोतीत्यर्थः, ततो विनिघातं धर्मभ्रंशं संसारं वा आपद्यते, एवमसौ श्रामण्यशय्यायां दुःखमास्त इत्येका । तथा स्वकेन स्वकीयेन लभ्यते लम्भनं वेति लाभ: अन्नादिरन्नादेर्वा, तेन आशां करोतीत्याशयति स नूनं मे दास्यतीत्येवमिति आस्वादयति वा लभते चेत् भुङ्क्त एव, स्पृहयति वाञ्छ्यति, प्रार्थयति याचते, अभिलषति लब्धेऽप्यधिकतरं वाञ्छतीत्यर्थः, शेषमुक्तार्थम्, एवमप्यसौ दुःखमास्त 10 इति द्वितीया। तृतीया कण्ठ्या । अगारवासो गृहवासस्तमावसामि तत्र वर्ते, सम्बाधनं शरीरस्यास्थिसुखत्वादिना नैपुण्येन मर्द्दनविशेष:, परिमर्द्दनं तु पिष्टादेर्मलनमात्रम्, परिशब्दस्य धात्वर्थमात्रवृत्तित्वात्, गात्राभ्यङ्गः तैलादिनाऽङ्गम्रक्षणम्, गात्रोत्क्षालनम् अङ्गधावनमेतानि लभे, न कश्चित् निषेधयतीति, शेषं कण्ठ्यमिति चतुर्थी । दुःखशय्याविपरीताः सुखशय्याः प्रागिवावगम्याः, नवरं हट्ठ त्ति शोकाभावेन हृष्टा 15 इव हृष्टाः, अरोगा ज्वरादिवर्जिताः, बलिकाः प्राणवन्तः, कल्यशरीराः पटुशरीराः, अन्यतराणि अनशनादीनां मध्ये एकतराणि उदाराणि आशंसादोषरहिततयोदारचित्तयुक्तानि कल्याणानि मङ्गलस्वरूपत्वात् विपुलानि बहुदिनत्वात् प्रयतानि प्रकृष्टसंयमयुक्तत्वात् प्रगृहीतानि आदरप्रतिपन्नत्वात् महानुभागानि अचिन्त्यशक्तियुक्तत्वात् ऋद्धिविशेषकारणत्वात्, कर्मक्षयकरणानि मोक्षसाधकत्वात्, 20 तप:कर्माणि तपःक्रियाः प्रतिपद्यन्ते आश्रयन्ति, किमंग पुण त्ति किं प्रश्ने, अङ्गेत्यात्मामन्त्रणेऽलङ्कारे वा, पुनरिति पूर्वोक्तार्थवैलक्षण्यदर्शने, शिरोलोचब्रह्मचर्यादीनामभ्युपगमे भवा आभ्युपगमिकी, उपक्रम्यतेऽनेनायुरित्युपक्रमो ज्वराऽतीसारादिस्तत्र भवा या सौपक्रमिकी, सा चासौ सा चेति आभ्युपगमिकौपक्रमिकी, तां वेदनां दुःखं सहामि तदुत्पत्तावविमुखतया अस्ति च सहिरवैमुख्यार्थे यथाऽसौ 25 Jain Education International " For Private & Personal Use Only ४२१ www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy