SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्काः १-४८ १-३७ ३८ ३९ ४० ४१-४३ ४४ ४५ ४६ ४७ ४८ ४९ ५० ५१-५२ ५३ ५४-५५ ५६-५८ 6 ४९-१२६ द्वितीयमध्ययनं 'द्विस्थानम् ' ( चत्वार उद्देशकाः) ४९-६६ ५९ ६० ६१-६२ ६३-६५ ६६ ६७-७२ ६७-६९ स्थानाङ्गसूत्रस्य विषयानुक्रमः विषयः Jain Education International प्रथममध्ययनम् ‘एकस्थानम्' भगवदाख्यातानाम् आत्मादीनां सिद्धयन्तानां पदार्थानां कीर्तनम् शब्द-रूप- संस्थान-गन्ध-रस- स्पर्शानां सप्रभेदानां वर्णनम् अष्टादशानां पापस्थानानां तत्त्यागस्य च वर्णनम् कालभेदाः संसारिजीवानां सिद्धानां पुद्गलानां वर्णणाः प्रमाणम् भगवतो महावीरस्य एकाकिनो निर्वाणगमनम् अनुत्तरौपपातिकदेवानामुच्चत्वम् एकतारकाणि नक्षत्राणि एकप्रदेशावगाढादिपुद्गलवर्णनम् प्रथम उद्देशकः द्विप्रत्यवताराः पदार्था: विविधरूपेण द्विविधानां क्रियाणां वर्णनम् गर्हायाः प्रत्याख्यानस्य च द्वैविध्यम् संसारकान्तारोल्लङ्घनाय द्विविध उपायः धर्मश्रवणालाभत आरभ्य केवलज्ञानप्राप्तिं यावद्धेतवः समाभेदा उन्मादभेदा दण्डभेदाश्च दर्शनस्य विविधरूपेण द्वैविध्यम् विस्तरेण ज्ञानस्य द्वैविध्यम् धर्मस्य संयमस्य च विस्तरेण द्वैविध्यम् पृथ्वीकायिकादीनां जीवानां द्रव्याणां कालस्य आकाशस्य शरीराणां चद्वैविध्यम् प्रव्राजनादिमङ्गलकार्योपयोगिदिशो द्वैविध्यम् द्वितीय उद्देशकः वेदनावेदनस्य गत्यागत्योर्जीवानां च द्वैविध्यम् For Private & Personal Use Only ५१ पृष्ठाङ्काः १-६९ १-३९ ३९-४१ ४१-४३ ४३-४४ ४४-५७ ५७-५८ ५८-५९ ५९ ५९ ५९-६१ ६२-१७२ ६२-९५ ६२-६४ ६४-७१ ७१-७२ ७२-७५ ७५-७७ ७७-७८ ७८-८० ८०-८४ ८५-८८ ८८-९३ ९३-९५ ९५-१०४ ९५-१०१ www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy