SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ग्रन्थनाम तत्त्वार्थसूत्रस्य सिद्धसेनगणिविरचिता वृत्तिः त्रिषष्टिशलाकापुरुषचरितम् दशवैकालिकसूत्र-निर्युक्ति- हारिभद्री वृत्तिः दशाश्रुतस्कन्धः निर्युक्तिः चूर्णिश्च दशवैकालिकनिर्युक्तिः (निर्युक्तिसंग्रहान्तर्गता) धर्मबिन्दुः टीका च ध्यानशतकम् (आवश्यकहारिभद्रीवृत्यन्तर्गतम्) नन्दीसूत्रम् निर्युक्तिपञ्चकम् निर्युक्तिसंग्रहः निशीथभाष्यम्, निशीथचूर्णिः पञ्चवस्तुकम् (स्वोपज्ञटीकासहितम्) पञ्चाशकम् (अभयदेवसूरिविरचितटीकासहितम्) परिशिष्टपर्व पाक्षिकसूत्रम् पा० = पाणिनीयव्याकरणम् पाणिनीयसिद्धान्तकौमुदी पा० धा० = पाणिनीयो धातुपाठः पिण्डनिर्युक्तिः (निर्युक्तिसंग्रहान्तर्गता) प्रकीर्णक (पइन्नयसुत्ताइं) प्रज्ञापनासूत्रम् प्रज्ञापनासूत्रस्य हारिभद्री वृत्तिः प्रथमकर्मग्रन्थः (प्राचीनः ) तृतीयं परिशिष्टम् प्रवचनसारोद्धारः वृत्तिसहितः प्रशमरतिप्रकरणम् (टीकासहितम्) प्राकृतव्याकरणस्वोपज्ञटीका ( हेमचन्द्रसूरिविरचिता) बन्धशतकम् (चूर्णिसहितम्) बृहत्कल्पसूत्रभाष्यम् Jain Education International प्रकाशकादि जिनशासन आराधना ट्रस्ट जैन विश्व भारती, लाडनूं श्री हर्षपुष्पामृतजैन ग्रन्थमाला, लाखाबावल सन्मतिज्ञानपीठ, आगरा श्री महावीर जैन विद्यालय, मुंबई For Private & Personal Use Only ३९ www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy