SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 10 संग्रहणीगाथाभिर्नियन्त्रितम्, तथाहि इंगालए १ वियालए २, लोहियक्खे ३ सणिच्छरे चेव ४ । आणि ५ पाहुणि ६ कणगसनामा उ पंचेव ११ ॥ सोमे १ सहिए २ आसासणे य ३ कज्जोवए य ४ कब्बडए ५ । 5 अकरए ६ दुंदुहए ७ संखसनामाओ तिन्नेव १० [२१] ॥ तिन्नेव कंसनामा ३ णीला २ रुप्पी य २ होंति चत्तारि । 15 १३४ 20 आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे १ भास २ तिलपुप्फवन्ने २ दगपंचवण्णे य काय काकंधे १५ ।। [ ३६ ] || इंदग्गि १ धूमकेऊ २ हरि ३ पिंगलए ४ बुहे य ५ सुक्के य६ । बहसइ ७ राहु ८ अगत्थी ९ माणवए १० कास ११ फासे य १२ [४८] ॥ धुर १ पमुहे २ वियड ३ विसंधी ४ नीयले ५ तहा पयले य ६ । जडियाइलए ७ अरुणे ८ अग्गिल ९ काले १० महाकाले ११ [ ५९ ] ॥ सोत्थिय १ सोवत्थिय २ वद्धमाणगे ३ तहा पलंबे य ४ । निच्चालोए ५ निच्चुज्जोए ६ सयंपभे ७ चेव ओभासे ८ [६७] || सेयंकर १ खेमंकर २ आभंकर ३ पभंकरे य ४ बोधव्वे । अए ५ विरए ६ तहा असोग ७ तह वीयसोगे य ८ [ ७५ ] ॥ विमल १ वितत्त २ वितत्थे ३ विसाल ४ तह साल ५ सुव्वए ६ चेव । अनिट्टी ७ एगजडी ८ य होइ बिजडी य ९ बोधव्वे [ ८४ ] || करकरिए १ रायग्गल २ बोधव्वे पुप्फ ३ भावकेऊ य ४ [ ८८] | अट्ठासीइ गहा खलु णेयव्वा आणुपुव्वी ॥ [ सूर्यप्र० २० ] इति ॥ [सू० ९६] जंबूदीवस्स णं दीवस्स वेइया दो गाउयाई उड्डउच्चत्तेणं पण्णत्ता । [टी०] जम्बूद्वीपाधिकारादेवेदमपरमाह - जंबू इत्यादि कण्ठ्यम्, नवरं वज्रमय्याः अष्टयोजनोच्छ्रायायाश्चतुर्द्वादशोपर्यधोविस्तृताया जम्बूद्वीपनगरप्राकारकल्पाया जगत्या द्विगव्यूतोच्छ्रितेन पञ्चधनुःशतविस्तृतेन नानारत्नमयेन जालकटकेन परिक्षिप्ताया उपरि वेदिकेति पद्मवरवेदिकेत्यर्थः, पञ्चधनुः शतविस्तीर्णा गवाक्षहेमकिङ्किणीघण्टायुक्ता 25 देवानामासन-शयन-मोहन- विविधक्रीडास्थानमुभयतो वनखण्डवतीति । १. दगे य दगपंच खं० ॥ २. 'ज्जोय जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy