SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १३२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ४६, दो कासा ४७, दो फासा ४८, दो धुरा ४९, दो पमुहा ५०, दो वियडा ५१, दो विसंधी ५२, दो नियल्ला ५३, दो पइल्ला ५४, दो जडियाइल्ला ५५, दो अरुणा ५६, दो अग्गिल्ला ५७, दो काला ५८, दो महाकालगा ५९, दो सोत्थिया ६०, दो सोवत्थिया ६१, दो वद्धमाणगा ६२, दो पलंबा ६३, 5 दो निच्चालोगा ६४, दो णिच्चुजोता ६५, दो सयंपभा ६६, दो ओभासा ६७, दो सेयंकरा ६८, दो खेमंकरा ६९, दो आभंकरा ७०, दो पभंकरा ७१, दो अपराजिता ७२, दो अरया ७३, दो असोगा ७४, दो विगतसोगा ७५, दो विमला ७६, दो वितत्ता ७७, दो वितत्था ७८, दो विसाला ७९, दो साला ८०, दो सुव्वता ८१, दो अणियट्टी ८२, दो एगजडी ८३, दो 10 दुजडी ८४, दो करकरिगा ८५, दो रायग्गला ८६, दो पुप्फकेऊ ८७, दो भावकेऊ ८८ । [टी०] अनन्तरं जम्बूद्वीपे काललक्षणद्रव्यपर्यायविशेषा उक्ताः, अधुना तु जम्बूद्वीप एव कालपदार्थव्यञ्जकानां ज्योतिषां द्विस्थानकानुपातेन प्ररूपणामाह- जंबूदीवे दीवे इत्यादि सूत्रद्वयम्, पभासिंसु व त्ति प्रभासितवन्तौ वा प्रकाशनीयम्, एवं प्रभासयतः 15 प्रभासयिष्यतः, चन्द्रयोश्च सौम्यदीप्तिकत्वात् प्रभासनमात्रमुक्तम्, आदित्ययोश्च खररश्मित्वात्तापितवन्तौ वा एवं तापयतस्तापयिष्यत इति वस्तुनस्तापनमुक्तम्, अनेन कालत्रयप्रकाशनभणनेन सर्वकालं चन्द्रादीनां भावानामस्तित्वमुक्तम्, अत एव चोच्यते- न कदाचिदनीदृशं जगत् [ ] इति, न वा विद्यमानस्य जगतः कर्त्ता कल्पयितुं युक्तः, अप्रमाणकत्वात् । अथ यत् सन्निवेशविशेषवत् तद् बुद्धिमत्कारणपूर्वकं दृष्टम्, 20 यथा घटः, सनिवेशविशेषवन्तश्च भू-भूधरादयः, यश्च बुद्धिमानसावीश्वरो जगत्कर्तेति, नैवम्, सन्निवेशविशेषवत्यपि वल्मीके बुद्धिमत्कारणत्वस्यादर्शनादित्यत्र बहु वक्तव्यं तच्च स्थानान्तरादवसेयमिति । द्विसङ्ख्यत्वाच्चन्द्रयोस्तत्परिवारस्यापि द्वित्वमाह- दो कत्तियेत्यादिना दो भावकेऊ इत्येतदवसानेन ग्रन्थेन, सुगमश्चायम्, नवरं द्वे कृत्तिके नक्षत्रापेक्षया, न तु तारिकापेक्षयेत्येवं १. इतः परं 'दो पूसमाणगा दो अंकुसा' इत्यधिकः पाठः क० ला३ विना ॥ २. इतः परं 'दो विमुहा' इत्यधिकः पाठः क० विना ।। ३. कित्ति' जे१ खं० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy