SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ અધ્યાત્મકલ્પદ્રુમના મૂળ શ્લેાકેાને અકારાદિ અનુક્રમ अकारणं यस्य च दुर्विकल्पैः अकृच्छ्रसाध्यं मनसो वशीकृतात् अङ्गेषु येषु परिमुह्यसि कामिनीनां अणीयसा साम्यनियन्त्रणाभुवा अत एव जिना दीक्षाअत्यल्पकल्पितसुखाय किमिन्द्रियाथैः अदृष्टवैचित्र्य वशाज्जगज्जने अधीतिनोऽर्चादिकृते जिनागमे अधीतिमात्रेण फलन्ति नागमाः अधीत्यनुष्ठानतपः शमाद्यान् अभ्येषि शास्त्र सदसद्विचित्राअनादिरात्मा न निजः परो वा अनित्यताद्या भज भावनाः सदा अपास्ताशेषदोषाणां अमेध्यभब्रा बहुरन्ध्रनिर्यन् अमेध्यमांसास्रवसात्मकानि आच्छादितानि सुकृतानि यथा दधन्ते आजीविकादिविविधार्तिभृशानिशार्ताः आजीविकार्थमिह यद्यतिवेषमेषः आजीवितं जीव ! भवान्तरेऽपि वा आत्मन् ! परस्त्वमसि साहसिकः श्रुताक्षैः आत्मानमल्पैरिह वञ्चयित्वा आपातरम्ये परिणामदुःखे आरम्भैर्भरितो निमज्जति यतः आराधितो वा गुणवान्स्वयं तरन् आलम्बनं तव लषादिकुठारघाताः आवश्यकेष्वातनु यत्नमाप्तीइति चतुर्गतिदुःखततीः कृतिन इति यतिवरशिक्षां योऽवधार्य व्रतस्थः इममिति मतिमानधीत्य चित्ते इहामुत्र च वैरायउच्चारयस्यनुदिनं न करोमि सर्व Jain Education International ૧૭૬ ૧૭૫ ૬૮ ર૯૬ ૩૩૬ ૯૯ ૧૪ १४७ ૧૫૩ ૧૨૦ २ ४ ४० ३०० २४ ७० १७ ૨૩૧ ૨૭૬ २६८ ૭૫ १९० १२५ १०० ८3 २७७ १८४ ३४८ ૧૬૦ ૩૫૯ ३७० ૩૩૬ २७४ काकिण्युदबिन्दुकाम्र एवं सदाऽभ्यासवशेन सात्म्यं एष मे जनयिता जननीयं कथमपि समवाप्य बोधिरत्नं कथं महत्त्वाय ममत्वतो वा करोषि यत्प्रेत्यहिताय किश्चित् कर्माणि रे जीव ! करोषि तानि कषायान्संवृणु प्राज्ञ ! ३३७ कष्टेन धर्मो लवशो मिलत्ययं कस्ते निरञ्जन ! चिरं जनरञ्जनेन कायस्तम्भान्न के के स्युः कारागृहाद् बहुविधाशुचितादिदुःखाद् ५० किमर्दयन्निर्दयमङ्गिनो लघून् किमु मुह्यसि गत्वरैः पृथक् किं कषायकलुषं कुरुषे स्वं ૧૯૪ ૨૧૫ ૫૪ किं जीव ! माद्यसि हतस्ययमीहसेऽर्थान् १८४ ૧૫૦ किं मोदसे पण्डितनाममात्रात् किं लोकसत्कृतिनमस्करणार्चनाद्यैः कुकर्मजालैः कुविकल्पसूत्रजैः कुक्षौ युवत्याः कृमयो विचित्रा कुर्यान्न कुत्रापि ममत्वभावं कुर्वे न सावद्यमिति प्रतिज्ञां कुलं न जातिः पितरौ गणो वा कृताकृतं स्वस्य तपोजपादि कृती हि सर्व परिणामरम्यं कृपया संवृणु स्वाङ्ग के गुणास्तव यतः स्तुतिभिच्छको गुणस्तव कदा च कषायैः क्रूरकर्मसु निःशङ्कं क्वचित्कषायैः वचन प्रमादैः क्षेत्रवास्तुधनधान्यगवाश्वैः क्षेत्रेषु नो वपसि यत्तदपि स्वमेतद् For Private & Personal Use Only १८६ ૩૬૨ ૫૦ 3:3 ૩૧૧ ૧૨૩ ૨૧૩ ३४४ ૧૨૫ १८७ २७१ ૧૬૩ ૭૫ ૩૫૮ ૩૧૦ ૨૪૮ ३५५ ३७ ३३७ ૩૧ ૧૧૪ २७ ૨૧૮ ८२ ૮૫ www.jainelibrary.org
SR No.001022
Book TitleAdhyatma kalpadrum
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherMahavir Jain Vidyalay
Publication Year1986
Total Pages474
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Ethics
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy